19 ज्ञानङ् कर्म

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

ज्ञानं कर्म च कर्ता
त्रिधैव गुण-भेदतः।
प्रोच्यते गुण-संख्याने
यथावच् छृणु तान्य् अपि॥18.19॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः