14 अधिष्ठानन् तथा

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

अधिष्ठानं तथा कर्ता
करणं च पृथग्विधम्।
विविधाश् च पृथक् चेष्टा
दैवं चैवात्र पञ्चमम्॥18.14॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः