(सं) विश्वास-प्रस्तुतिः ...{Loading}...
कट्व्-अम्ल-लवणात्य्-उष्ण-
तीक्ष्ण-रूक्ष-विदाहिनः।
आहारा राजसस्येष्टा
दुःख-शोकामय-प्रदाः॥17.9॥
(सं) मूलम् ...{Loading}...
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः।।17.9।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।17.9।। कटुरसाः अम्लरसाः लवणोत्कटाः अत्युष्णाः अतितीक्ष्णाः रूक्षाः विदाहिनः च इति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगाः तीक्ष्णाः; शोषकराः रूक्षाः; तापकरा विदाहिनः; एवंविधाः आहारा राजसस्य इष्टाः। ते च रजोमयत्वाद् दुःखशोकामयत्वाद् दुःखशोकामयवर्धनाः रजोवर्धनाः च।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
ा [17.9] रसान्तराणामसात्त्विकत्वेन वक्ष्यमाणत्वात्तत्प्रयोगप्राचुर्यानुसाराच्च अत्र रसशब्दो रसविशेषविषय इत्याह – मधुररसोपेता इति। अनेन प्रत्ययस्यात्र सम्बन्धमात्रोपलक्षकतापि दर्शिता। रस्यन्त इति वा रस्याः। तत्रमधुररसोपेता इति कारणोक्तिः। माधुर्यं हि रसान्तरेभ्यः शरीरस्थितौ विशेषेण हेतुर्भवति। यथोक्तं वाग्भटेन – रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः। षड्द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः [अ.हृ.सू.1।1415] इति। भोजनं च स्वस्थस्य मधुररसप्रायतया नियम्यते – षड्रसान्मधुरप्रायान्नातिद्रुतविलम्बितम् [अ.हृ.सू.7।36] इति। सायनादि कालेषु च मधुर एवै को विधीयते। एवं स्नेहयुक्तआहारोऽपि रौक्ष्यविरोधी रूक्षेण वायुना शरीरस्यापि विशरारुतां वारयतीत्यप्यायुर्वेदावसितम्। अद्यमान आहारे स्वरूपस्थैर्यस्यासम्भवादगुणत्वाच्च शरीराख्यसङ्घातस्थैर्यहेतुभूतरसरुधिर मांसमेदोस्थिमज्जाशुक्राख्यधातुसप्तकरूपपरिणामस्य बलादेश्च स्वसाध्यस्य चिरकालस्थायित्वलक्षणं स्थैर्यं विवक्षितमित्याह – स्थिरपरिणामा इति। उपयोगात्पूर्वमेव जुगुप्सनीयसन्निवेशरूपविशेषादिविरहात्सन्दर्शनमात्रेणापि प्रीतिजनकत्वमिह हृद्यत्वमित्याहरमणीयविशेषा इति। येषु धर्मशास्त्रायुर्वेदयोरुभयोरपि साङ्गत्यं; तेषां सर्वेषामिदमुपलक्षणमित्यभिप्रायेणाऽऽहएवंविधा इति। एतेन प्रागुक्तयुक्ताहारत्वं च विवृतम्। ,।।17.9।। कट्वम्लशब्दयोस्त्रिकटुकतिन्तिण्यादिषु विशेषतः प्रयोगादिह तावन्मात्रविवक्षाव्युदासायाऽह – कटुरसा अम्लरसा इति। सात्त्विकस्यापि व्रतादिव्यतिरिक्तकालेषु रुचिमात्रार्थलवणयोगानुमतेः स्वरूपतो लवणस्याहारत्वासम्भवात्प्रत्यक्षलवणस्य गोमांसतुल्यतया स्फुटनिषेधाच्चात्र तद्व्यतिरिक्तापेक्षया लवणशब्द इत्यभिप्रायेणाऽऽह – लवणोत्कटा इति। स्निग्धमुष्णं (सात्म्यमल्पं) च भोजनम् [अ.हृ.सू.7।47] इति कोष्णस्य भोजनस्य विहितत्वात्अत्युष्णेति विशेषितम्। कट्वादीनां विदाहिनः इति भ्रमव्युदासायात्र समासोक्तिः। तीक्ष्णस्यापि मरीच्यादेस्तत्तद्द्रव्यरोचनार्थं मात्रयाऽनुमतेस्तत्राप्युपसर्गस्यान्वयो दर्शितः। उष्णस्य पृथगुपात्तत्वादत्र तीक्ष्णशब्दो न तत्पर्यायः आशुकारिषु मरीच्यादिष्वायुर्वेदे तीक्ष्णत्वमुच्यते अतोऽत्र प्रयोगक्षणप्रभृति प्रतिकूलतमानि द्रव्याणि तीक्ष्णानीत्यभिप्रायेणोदाहरति – अतिशैत्येति। स्नेहप्रतिपक्षभूतो गुणो रौक्ष्यमनुशिष्यत इत्यभिप्रायेणाऽऽह – शोषकरा रूक्षा इति। वातकोपनत्वमनेन सिद्धम्। अत्र विदाहिशब्दे प्रकृतिप्रत्यययोर्विवक्षितं व्यनक्ति – तापकरा इति। पित्तकोपना इत्यर्थः। एवंविधा इति पूर्ववत्। तृष्णाशोकसमुद्भवम् [14।7] इत्यादि प्रागुक्तं स्मारयति – रजोमयत्वादिति। कटुप्रभृतीनां दुःखादिहेतुत्वं च प्रायशोऽन्वयव्यतिरेकयोग्यमायुर्वेदविशोधितं च। दुःखप्रदत्वं धातुवैषम्यादिद्वारा शोकप्रदत्वं तत्परामर्शजपश्चात्तापादिना आमयः कालक्रमेण। न केवलमत्रैव तमोवद्दुःखादिहेतुत्वम् अपितु परम्परया परलोके देहान्तरेऽपीत्यभिप्रायेण सत्त्ववर्धकसात्त्विकाहारसमानन्यायसिद्धमर्थमाह – रजोवर्धनाश्चेति।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
17.9 The foods that are bitter, sour, very salty, over-hot, very pungent, dry and burning, are those that they the taste (Rasa) of bitterness and sourness, that are inordinately salty, hot, pungent, and that are dry and burning. Pungent foods are those which are unsuitable and difficult to be taken by others because of their being ver cold, ver hot etc. Dry things are those which cause the feeling of dryness in the eater. Burning foods are those which cause burning sensation. Foods of this kind are relished by men of Rajasik nature. They promote pain, sorrow and disease.
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।17.7 – 17.10।। आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत् +++(S omits श्रद्धावत् )+++ तथा यज्ञतपोदानानि। तदुच्यते – आहार इत्यादि तामसप्रियम् इत्यन्तम्। याता यामाः यस्य।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
17.9 See Comment under 17.10
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।17.9।। Sri Madhvacharya did not comment on this sloka.,
(सं) मध्वः जयतीर्थः ...{Loading}...
।।17.9।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।17.9।। –,कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र योज्यः; अतिकटुः अतितीक्ष्णः इत्येवम्। कटुश्च अम्लश्च लवणश्च अत्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च ते आहाराः राजसस्य इष्टाः; दुःखशोकामयप्रदाः दुःखं च शोकं च आमयं च प्रयच्छन्तीति दुःखशोकामयप्रदाः।।
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।17.9।। कड़वे; खट्टे; लवणयुक्त; आति उष्ण; तीक्ष्ण; रूखे और दाहकारक; एवं दुःख; चिन्ता और रोगोंको उत्पन्न करनेवाले अर्थात् जो दुःख; शोक और रोगोंको उत्पन्न करते हों; ऐसे आहार राजस पुरुषको प्रिय होते हैं। यहाँ अति शब्द सबके साथ जो़ड़ना चाहिये; जैसे अति कड़वे; अत्यन्त खट्टे; अति तीक्ष्ण इत्यादि।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
17.9 Foods that are katu-amla-lavana-atyusna-tiksna-ruksa-vidahinah, bitter, sour, salty, very hot (-‘very’ is to be connected with all, viz bitter etc.; that is very bitter, very sour, and so on-), pungent, dry [Without fat.] and burning; and duhkha-soka-amaya-pradah, which produce pain, sorrow and disease; [Pain, immediate suffering; sorrow, grief arising from not having that desired food.] are rajasasyaistah, dear to one having rajas.
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।17.9।। राजसप्रीतिविषयमाहारविशेषं दर्शयति – कट्विति। कटुस्तिक्तः कटुकस्य तीक्ष्णशब्देनोक्तत्वात्; रूक्षो विस्नेहः; विदाही संतापकः। अतिशब्दस्य सर्वत्र योजनमेवाभिनयति – अतिकटुरिति। दुःखं तात्कालिकी पीडा; इष्टवियोगजं दुःखं शोकः; आमयो रोगः।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।17.9।। कट्विति। अतिशब्दः कट्वादिषु सप्तस्वपि योजनीयः। कटुस्तिक्तः कटुरसस्य तीक्ष्णशब्देनोक्तत्वात्। तत्रातिकटुर्निम्बादि; अत्यम्लातिवणात्युष्णाः प्रसिद्धाः; अतितीक्ष्णो मरीचादिः; अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः; अतिविदाही संतापको राजिकादिः; दुःखं तात्कालिकीं पीडां शोकं पश्चाद्भाविदौर्मनस्यामामयं रोगं च धातुवैषम्यद्वारा प्रददतीति तथाविधा आहारा राजसस्येष्टाः। एतैर्लिङ्गै राजसा ज्ञेयाः सात्त्विकैश्चैत उपेक्षणीया इत्यर्थः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।17.9।।कट्विति। अतिशब्दः सर्वत्र संबध्यते। अतिकटु निम्बादि; अत्यम्लातिलवणात्युष्णाः प्रसिद्धाः; अतितीक्ष्णो मरीचादि; अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः; अतिविदाही राजिकादिः; दुःखं तात्कालिकी पीडा; शोकः पश्चाद्भाविदौर्मनस्यम्; आमयो धातुवैषम्यापादनेन रोगस्तत्प्रदाः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।17.9।। राजसप्रियाहारानुदाहरति – कट्विति। अतिशब्दः कट्वादिषु सर्वेषु संबन्धनीयः। अतिकतुर्निम्बादिः; अत्यम्लं जम्बीरादि; अतिलवणं बहुक्षप्तिसैन्धवादि; अत्युष्णं मुखादिदाहकं; अतितीक्ष्णं मरीचादि; अतिरुक्षः स्नेहलेशेनापि; अत्यम्लं जम्बीरादि; अतिलवणं बहुक्षिप्तसैन्यवादि; अत्युष्णं मुखादिदाहकं; अतितीक्ष्णं मरीचादि; अतिरुक्षः स्नेहलेशेनापि रहितः कङ्गुकोद्रवादिः; अतिविदाही संतापकः सर्षपादिः; एवंविधा अतिकट्वादयो दुःखं तात्कालिकी पीडा; पश्चादुत्पन्नरोगे तज्जन्यं दौर्म नस्यं शोकः आमयो रोगः तान्प्रयच्छन्तीति दुःखशोकामयप्रदाः आहारा राजसप्रिया राजसस्येष्टा एतादृशाहारप्रतिमन्तो राजसा ज्ञातव्याः श्रेयोर्थिभिश्चैवंविधा आहाराः परिहरणीया इत्यर्थः।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।17.9।। कट्विति। राजसस्य प्रियाः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।17.9।। राजसानाह – कट्विति। अतिशब्दः सर्वत्रानुसम्बद्ध्यते कट्वादिषु। अतिकटुः कारवेल्लादिः; अत्यम्ल आम्रातकादिः; अतिलवणः क्षारबहुलरोचकशाकादिः; अत्युष्णः सबाष्पपक्वान्नादिः; अतितीक्ष्णो मरिचादिः; अतिरूक्षश्चणकमसूरकोद्रवादिः; अतिविदाही राजकादिः। एवमेतेऽतिकट्वादयः पञ्चयज्ञादिरहिताः स्वार्थकृता आहारा राजसस्येष्टाः प्रियाः। दुःखशोकामयप्रदाः दुःखं भक्षणसमय एव रसनाविकारादिरूपं; शोको भक्षणानन्तरमजीर्णोद्गारादिना भक्षितपश्चात्तापादिरूपः; आमयो रोगो ज्वरादिः; एतानि सर्वाणि प्रददति यच्छन्तीति तथा। एतादृगाहारकर्त्तारो राजसा ज्ञेया इत्यर्थः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।17.9।। तथा – कट्विति। अतिशब्दः कट्वादिषु सप्तस्वपि संबध्यते। अतिकटुर्निम्बादिः। अत्यम्लोऽतिलवणोऽत्युष्णश्च प्रसिद्धः; अतितीक्ष्णो मरीचादिः; अतिरूक्षः कङ्गुकोद्रवादिः; अतिविदाही सर्षपादिः; अतिकट्वादय आहारा राजसस्येष्टाः प्रियाः। दुःखं तात्कालिकं हृदयसंतापादि; शोकः पश्चाद्भाविदौर्मनस्यं; आमयो रोगः; एतान् प्रददति प्रयच्छन्तीति तथा।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।17.9।। क्रियाशील तथा कामक्रोधादि प्रवृत्ति वाले रजोगुणी लोगों को इस श्लोक में कथित कटु अम्ल आदि आहार अत्यन्त प्रिय होता है। ऐसे आहार से वह अपने शरीर में शाक्ति का अनुभव तो करता है; परन्तु अन्तत इन सबका परिणाम दुख रोग और चिन्ता ही होता है। इस प्रकार के आहार की रुचि उत्पन्न हो जाने पर उसे संयमित रखना दुष्कर हो जाता है। प्रस्तुत प्रकरण से कोई अध्येता यह न समझ ले कि केवल आहार के परिवर्तन और संयम से ही विचारों का परिवर्तन संभव हो सकता है। भगवान् श्रीकृष्ण का कथन यह है कि सात्त्विक या राजसिक विचारों के लोगों को उपर्युक्त प्रकार के पदार्थ रुचिकर लगते हैं। अर्थात् विचारों के परिवर्तन से आहार में परिवर्तन आता है।
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।17.9।। कड़वे, खट्टे, लवणयुक्त, अति उष्ण, तीक्ष्ण (तीखे, मिर्च युक्त), रूखे. दाहकारक, दु:ख, शोक और रोग उत्पन्न कारक भोज्य पदार्थ राजस पुरुष को प्रिय होते हैं।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।17.9।। अति कड़वे, अति खट्टे, अति नमकीन, अति गरम, अति तीखे, अति रूखे और अति दाहकारक आहार अर्थात् भोजनके पदार्थ राजस मनुष्यको प्रिय होते हैं, जो कि दुःख, शोक और रोगोंको देनेवाले हैं।
(हि) रामसुखदासः टीका ...{Loading}...
।।17.9।।व्याख्या – कटु – करेला; ग्वारपाठा आदि अधिक कड़वे पदार्थ अम्ल – इमली; अमचूर; नींबू; छाछ; सड़न पैदा करके बनाया गया सिरका आदि अधिक खट्टे पदार्थ लवणम् – अधिक नमकवाले पदार्थ अत्युष्णम् – जिनसे भाप निकल रही हो; ऐसे अत्यन्त गरमगरम पदार्थ तीक्ष्णम् – जिनको खानेसे नाक; आँख; मुख और सिरसे पानी आने लगे; ऐसे लाल मिर्च आदि अधिक तीखे पदार्थ रूक्षम् – जिनमें घी; दूध आदिका सम्बन्ध नहीं है; ऐसे भुने हुए चने; सतुआ आदि अधिक रूखे पदार्थ और विदाहिनः – राई आदि अधिक दाहकारक पदार्थ (राईको दोतीन घंटे छाछमें भिगोकर रखा जाय; तो उसमें एक खमीर पैदा होता है; जो बहुत दाहकारक होता है)।आहारा राजसस्येष्टाः – इस प्रकारके भोजनके (भोज्य; पेय; लेह्य और चोष्य) पदार्थ राजस मनुष्यको प्यारे होते हैं। इससे उसकी निष्ठाकी पहचान हो जाती है। दुःखशोकामयप्रदाः – परन्तु ऐसे पदार्थ परिणाममें दुःख; शोक और रोगोंको देनेवाले होते हैं। खट्टा; तीखा और दाहकारक भोजन करते समय मुख आदिमें जो जलन होती है; यह दुःख है। भोजन करनेके बाद मनमें प्रसन्नता नहीं होती; प्रत्युत स्वाभाविक चिन्ता रहती,है; यह शोक है। ऐसे भोजनसे शरीरमें प्रायः रोग होते हैं।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
17.9. The foods that are killed by men of the Rajas (Strand) are those which are bitter, sour, saltish, very hot, harsh, dry, and burning; and which cause pain, grief and disease.
(Eng) गम्भीरानन्दः ...{Loading}...
17.9 Foods that are bitter, sour, salty, very hot, pungent, dry and burning, and which production pain, sorrow and disease, are dear to one having rajas.
(Eng) पुरोहितस्वामी ...{Loading}...
17.9 Those in whom Passion is dominant like foods that are bitter, sour, salty, over-hot, pungent, dry and burning. These produce unhappiness, repentance and disease.
(Eng) आदिदेवनन्दः ...{Loading}...
17.9 Foods that are bitter, sour, very salty, exceedingly heating, very pungent, dry and burning, are all dear to Rajasika men; they produce pain, sorrow and disease.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
17.9 The foods that are bitter, sour, saline, excessively hot, pungent, dry and burning, are liked by the Rajasic and are productive of pain, grief and disease.
(Eng) शिवानन्दः टीका ...{Loading}...
17.9 कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः those that are bitter; sour saline; excessively hot; pungent; dry and burning; आहाराः foods; राजसस्य of the Rajasic; इष्टाः are liked; दुःखशोकामयप्रदाः are productive of pain; grief and disease.Commentary Excessively This alification should be taken to apply to each of the seven alities – thus; excessively saline; and so on.Food of a passionate nature produces restlessness in the mind; evil thoughts; excitement; craving now for one thing and then for another; pain; trouble and disease. The Rajasic man always plans to prepare various kinds of preparations to satisfy his palate. He takes salt; chillies; mustard; cloves; condiments; pungent pickles; etc.; in excess. Tears flow from his eyes and water dribbles from his nose and yet he will not leave the hot and pungent articles. The palate remains unsatisfied until the stomach is completely filled with pungent things; till the tongue is burnt with chillies. Ladysfinger; Puri; Kachori; pungent condiments; meat; fish; eggs; sweets; potato; fried bread; curd; brinjal; carrots; blackgram; onions; garlic; lemon; Masur; tea; coffee; betels; tobacco are Rajasic artciles of food.