14 असौ मया

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

असौ मया हतः शत्रुर्
हनिष्ये चापरान् अपि।
ईश्वरो ऽहम् अहं भोगी
सिद्धोऽहं बलवान् सुखी॥16.14॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः