02 अहिंसा

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

अहिंसा सत्यम् अक्रोधस्
त्यागः शान्तिर् अपैशुनम्।
दया भूतेष्व् अलोलुप्त्वं
मार्दवं ह्रीर् अचापलम्॥16.2॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः