13 गामाविश्य च

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

गाम्+++(=पृथिवीं)+++ आविश्य च भूतानि
धारयाम्य् अहम् ओजसा।
पुष्णामि चौषधीः सर्वाः,
सोमो भूत्वा रसात्मकः॥15.13॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः