(सं) विश्वास-प्रस्तुतिः ...{Loading}...
इति क्षेत्रं तथा ज्ञानं
ज्ञेयं चोक्तं समासतः।
मद्-भक्त एतद् विज्ञाय
मद्-भावायोपपद्यते॥13.19॥+++(5)+++
(सं) मूलम् ...{Loading}...
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते।।13.19।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।13.18।। एवंमहाभूतान्यहंकारः (गीता 13।5) इत्यादिनासंघातश्चेतनाधृतिः (गीता 13।6) इत्यन्तेन क्षेत्रतत्त्वं समासेन उक्तम्। अमानित्वम् (गीता 13।7) इत्यादिनातत्त्वज्ञानार्थदर्शनम् (गीता 13।11) इत्यन्तेन ज्ञातव्यस्य आत्मतत्त्वस्य ज्ञानसाधनम् उक्तम्। अनादिमत्परम् (गीता 13।12) इत्यादिनाहृदि सर्वस्य विष्ठितम् (गीता 13।17) इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेण उक्तम्। मद्भक्त एतत् क्षेत्रयाथात्म्यं क्षेत्राद् विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय मद्भावाय उपपद्यते। मम यो भावः स्वमावः असंसारित्वम्; असंसारित्वप्राप्तये उपपन्नो भवति इत्यर्थः। अथ अत्यन्तविविक्तस्वभावयोः प्रकृत्यात्मनोः संसर्गस्य अनादित्वं संसृष्टयोः द्वयोः कार्यभेदः संसर्गहेतुः च उच्यते –
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।13.19।। उपसंहरन्नुक्तयाथात्म्यज्ञानस्य फलं चाह – इति इति श्लोकेन। प्रकृतपरामर्शिन एतच्छब्दस्य विशेषकाभावात्प्रकृतार्थत्रयविषयत्वमाहक्षेत्रयाथात्म्यमित्यादिना। मद्भावाय इत्यत्र साम्यश्रुत्यादिविरुद्धतादात्म्यभ्रमव्युदासायाहमम यो भावः स्वभाव इति। नित्यसिद्धज्ञानत्वादिस्वभावव्यवच्छेदायाहअसंसारित्वमिति। उपपद्यते इत्यस्य ज्ञानजन्ययोग्यतायां तात्पर्यमुपपन्नशब्देन दर्शितम्।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
13.19 This is a brief description of the principle of Ksetra - i.e., the text beginning with ‘The great elements, the Ahankara’ (13.5) and ending with ‘An association’ (13.6). ‘Knowledge’ which is the means for attaining the comprehension of the principle known as the self has been taught in the text beginning with ‘Modesty’ (13.7) and ending with ‘Reflection for attainment of knowledge of truth’ (13.11). The nature of Ksetrajna (the self) which is the object of knowledge has also been concisely taught by the text beginning with ‘The beginningless brahman having Me for the Highest’ (13.12) and ending with ‘present in the heart of all’ (13.17). My devotee, on knowing this, i.e., the truth about the Ksetra, the truth about the means for attaining the nature of the self as distinct from the Ksetra, and the truth about the Ksetrajna, becomes worthy to attain My state of being. What is called My state of being is My own nature (Svabhava), namely, the transcendence of transmigratory existence. The meaning is that he becomes worthy to attain the state of freedom for transmigratory existence. Next (1) the beginninglessness of the conjunction between the Prakrti and the self which are completely distinct, (2) the difference in the workings of these two when they are associated with each other, and (3) the cause of this conjunction - these are treated:
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।13.19।। एतदिति। एतत् क्षेत्रज्ञानज्ञेयात्मकं +++(;N क्षेत्रं)+++ त्रयं यो वेत्ति; स एवम मद्भक्तः। स च मद्भावमेति।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
13.19 Etat etc. He, who understands this traid of the Field, the knowledge and what is to be known-he alone is a devotee of Mine; and he atains My state. After making this definition, the same is now examined as -
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।13.19।। विकारार्न्तभावाज्ज्ञानसाधनं प्रथमत उक्तम्। बहुत्वात्साधनात्युपयोगात् प्रभावः।
(सं) मध्वः जयतीर्थः ...{Loading}...
।।13.19।। ननु ब्रह्मणि प्रतिपादिते केन साधनेनेदं बुद्ध्यारूढं भवेत् इत्याकाङ्क्षायां साधनं पश्चाद्वक्तव्यं तत्कुतः प्रथमत उक्तं इत्यत आह – विकारेति। विकारेष्वन्तर्भावं ज्ञापयितुं तदनन्तरमुपोद्धातप्रक्रिययोक्तमिति भावः। उद्देशक्रमानुसारेणयतश्च यत् [13।4] इति प्रथममनुक्त्वास च यो यत्प्रभावश्च [13।4] इत्येतत्कुत उक्तमित्यत आह – बहुत्वादिति। सूचीकटाहनिर्माणादौ बहुत्वस्य प्राथम्यव्यभिचाराद्धेत्वन्तरोक्तिः। अलौकिकस्य प्रभावस्य बुद्धयारोहे हि साधनानामत्युपयोगः; न तु तावान् लौकिकस्य प्रेरकत्वस्यानुभवारोह इति ज्ञापयितुं ज्ञानसाधनानन्तरमेव प्रभाव उक्तः। तत्प्रसङ्गेन चेति भावः।
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।13.19।। – इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ज्ञेयं यत् तत् इत्यादि तमसः परमुच्यते (गीता 13।17) इत्येवमन्तम् उक्तं समासतः संक्षेपतः। एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः। अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते – मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा सर्वमेव भगवान् वासुदेवः इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः। स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय; मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति।। तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते; परापरे क्षेत्रक्षेत्रज्ञलक्षणे एतद्योनीनि भूतानि इति च उक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते –,
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।13.19।। उपर्युक्त समस्त अर्थका उपसंहार करनेके लिये यह श्लोक आरम्भ किया जाता है –, इस प्रकार यह महाभूतोंसे लेकर धृतिपर्यन्त क्षेत्रका स्वरूप;अमानित्व आदिसे लेकर तत्त्वज्ञानार्थदर्शन पर्यन्त ज्ञानका स्वरूप और ज्ञेयं यत्तत् यहाँ लेकर तमसः परमुच्यते यहाँतक ज्ञेयका स्वरूप; संक्षेपसे कह दिया गया। यह सब वेदोंका और गीताका अर्थ इकट्ठा करके कहा गया है। इस यथार्थ ज्ञानका अधिकारी कौन है; सो कहा जाता है – मेरा भक्त अर्थात् मुझ सर्वज्ञ; परमगुरु; वासुदेव परमेश्वरमें अपने सारे भावोंको जिसने अर्पण कर दिया है। जिस किसी भी वस्तुको देखता; सुनता और स्पर्श करता है; उस सबमें सब कुछ भगवान् वासुदेव ही है ऐसी निश्चित बुद्धिवाला जो मेरा भक्त है। वह उपर्युक्त यथार्थ ज्ञानको समझकर मेरे भावको अर्थात् मेरा जो परमात्मभाव है; उसको प्राप्त करनेमें समर्थ होता है; अर्थात् मोक्ष लाभ कर लेता है।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
13.19 Iti, thus; uktam, has been spoken-commencing from ‘I shall speak of that which is to be known’ (12) and ending with ‘It is spoken of as beyond darkness’ (17); samasatah, in brief; the ksetram, field -beginning with the ‘great elements’ and ending with ‘for titude’ (5,6); tatha, as also; jnanam, Knowledge-beginning from ‘humility’ (7) and ending with ‘contemplation on the Goal of the knowledge of Reality’ (11); and the jneyam, Knowable. All this has been stated by way of summarizing the purport of the Vedas and the Gita. Who is fit for this true knowledge; The answer is: madbhaktah, My devotee, who attributes the fact of being the Self of all to Me who am God, Vasudeva, the Omniscient, the supreme Teacher, (and) whose conviction has been saturated with the idea that whatever he sees, hears or touches, all that verily is Lord Vasudeva. Vijnaya, by understanding; etat, this, the aforesaid true knowledge; he upa-padyate, becomes alified; mad-bhavaya, for My State (bhava) -the State of being the supreme Self; for that State of Mine. He attains Liberation. There in the Seventh Chapter have been presented the two aspects [Cf. 15.16-18.] of God, viz the higher and the lower, characterized as the field and the Knower of the field. And it has also been said, ‘(Understand thus) that all things have these as their source’ (7.6). The explanation as to how creatures have the two aspects, the field and the Knower of the field, as their source is now being stated:
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।13.18।। त्वमर्थशुद्ध्यर्थं सविकारं क्षेत्रं पदवाक्यार्थविवेकसाधनं चामानित्वादि तत्पदार्थं च शुद्धं तद्भावोक्त्यर्थमुक्त्वा तेषां फलमुपसंहरति – यथोक्तेति। पूर्वार्धं विभजते – इत्येवमिति। वक्तव्यान्तरे सति किमिति त्रितयमेव संक्षिप्योपसंहृतं तत्राह – एतावानिति। उत्तरार्धमाकाङ्क्षाद्वारावतारयति – अस्मिन्निति। ईश्वरे समर्पितसर्वात्मभावमेवाभिनयति – यत्पश्यतीति। विज्ञाय लब्ध्वेत्यर्थः।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।13.19।। उक्तं क्षेत्रादिकमधिकारिणं फलं च वदन्नुपसंहरति – इति क्षेत्रमिति। इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महाभूतादिधृत्यन्तं; तथा ज्ञानं अमानित्वादितत्त्वज्ञानार्थदर्शनान्तं; ज्ञेयं च अनादिमत्परं ब्रह्म धिष्ठितमित्यन्तं; श्रुतिभ्यः स्मृतिभ्यश्चाकृष्य त्रयमपि मन्दबुद्ध्यनुग्रहाय मया संक्षेपेणोक्तम्। एतावानेव हि सर्वो वेदार्थो गीतार्थश्च। अस्मिंश्च पूर्वाध्यायोक्तलक्षणो मद्भक्त एवाधिकारीत्याह – मद्भक्त इति। मद्भक्तः मयि भगवति वासुदेवे परमगुरौ समर्पितसर्वात्मभावो मदेकशरणः स एतद्यथोक्तं क्षेत्रं ज्ञानं ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्भावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति। यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति श्रुतेः। तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तेत तुच्छविषयभोगस्पृहां हित्वेत्यभिप्रायः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।13.19।। उक्तमर्थजातमुपसंहरति – इतीति। क्षेत्रं महाभूतादिधृत्यन्तम्। ज्ञानं ज्ञानसाधनममानित्वादि तत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयमनादिमत्परमित्यादि धिष्ठितमित्यन्तम्। श्रुतिभ्यः स्मृतिभ्यश्च समासतः संक्षेपत उक्तम्। मद्भक्त एतत्त्रयं विज्ञाय मद्भावाय ब्रह्मभावायोपपद्यते युक्तो भवति। भक्त्यैव प्राप्यं ब्रह्म यत्प्राप्य ब्रह्मैव भवति। तथा च श्रुतिःयस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति। ब्रह्म वेद ब्रह्मैव भवति इति च।
(सं) शङ्करः धनपतिः ...{Loading}...
।।13.19।। प्रतिज्ञातार्थमुपपाद्योपसंहरति – इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं; तथा ज्ञानममानित्वादि तत्त्वज्ञानार्तदर्शनावसानं; ज्ञेयं च ज्ञेयं यत्तदित्यादि तमसः परमुच्यत इत्येवमन्तमुक्तं। हृदि सर्वस्य विष्ठितमित्यन्तमित्याधुनिकानामुक्तस्तु नादर्तव्या। ज्ञानादेर्ज्ञेयप्रवचनपरत्वेऽस्वरसस्योक्तत्वात्। वसिष्ठादिभिर्यद्विस्तरेण गीतं तत्समासतः संक्षेपतो मया प्रतिपादितं एतावानेव सर्ववेदार्थो गीतार्थश्चातः संक्षिप्य भगवतोपसंहृत्योक्तः। यथोक्तसम्यग्दर्शने कोऽधिकारित्यत आह। मयि सर्वेश्वरे सर्वज्ञे परमगुरौ भगवति वासुदेवे यच्छ्रणोति स्पृशति पश्यति आस्वादयति जिघ्रति वा सर्वेमेव श्रीभगवान्वासुदेव इत्येवं ग्रहाविष्टबुद्धितया समर्पितसर्वात्मभावो मद्भक्तः एतादृशः सन्नेतद्यथोक्तं क्षेत्रज्ञानज्ञयानां याथात्म्यं विज्ञाय मद्भवाय परमात्मभावाय मोक्षायोपपद्यते योग्यो भवतीत्यर्थः।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।13.19।। प्रकृतिः पुरुषश्चोभौ परमात्माऽभवत्पुरा। यद्रूपं समधिष्ठाय तदक्षरमुदीरितम् इतीति। महाभूतान्यहङ्कारः इत्यादिनासङ्घातश्चेतना धृतिः [13।67] इत्यन्तेन क्षेत्रतत्वं समासेनोक्तं;अमानित्वं [13।812] इत्यादिनातत्वज्ञानार्थदर्शनम् इत्यन्तेन ज्ञानं;ज्ञेयम् [13।18] इत्यादिना ज्ञेयं तत्तदप्यात्मतत्त्वस्य ज्ञानसाधनमुक्तं;अनादिमत्परं [13।13] इत्यादिना चहृदि सर्वस्य धिष्ठितं [13।18] इत्यन्तेन ज्ञेयस्य च ब्रह्मणोऽक्षरात्मत्वं सङ्क्षेपेणोक्तम्। इदं सर्वं मद्भक्तिमानेव विज्ञाय मद्भावाय मद्गुणवत्वायोपपन्नो भवतीत्यर्थः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।13.19।। उपसंहरति – इतीति। इति अमुना प्रकारेणमहाभूतानि [13।6] इत्यादिना क्षेत्रंअमानित्वं [13।8] इत्यादिना ज्ञानंअनादिमत्परं ब्रह्म [13।13] इत्यादिना ज्ञेयं; चकारेण सर्वमक्षरात्मकं समासतः सङ्क्षेपेण सौकर्यबोधार्थमुक्तम्। यदर्थमुक्तं तदाह – मद्भक्त इति। एतदुक्तरूपं विज्ञाय विशेषेण मद्विभूत्यक्षरात्मकं ज्ञात्वा मद्भक्तो मद्भजनशीलः सन् मद्भावाय भावात्मकस्वरूपलाभाय उपपद्यते योग्यः समर्थो वा भवतीत्यर्थः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।13.19।। उक्तं क्षेत्रादिकमधिकारिफलसहितमुपसंहरति – इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानं च अमानित्वादितत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयं चअनादिमत्पर ब्रह्म इत्यादिविष्ठितम् इत्यन्तम्। वसिष्ठादिभिर्विस्तरेणोक्तं सर्वमपि मया संक्षेपेणोक्तम्। एतच्च पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।13.19।। अब तक; गीतोपदेश में जो कुछ विवेचन किया गया है; वह वस्तुत वैदिक सिद्धांत का ही प्रतिपादन है। महाभूतों से प्रारम्भ होकर धृति पर्यन्त क्षेत्र है। अमानित्वादि से तत्त्वज्ञानार्थ दर्शन तक ज्ञान का वर्णन है। और तत्पश्चात् के श्लोकों में ज्ञेय वस्तु का निर्देश किया गया है। अब; प्रश्न यह है कि इस ज्ञान का उत्तम अधिकारी कौन है भगवान् कहते हैं; जो मेरा भक्त है; वह मेरे स्वरूप को प्राप्त होता है। परन्तु यह भक्ति केवल भावुकतापूर्ण प्रेम ही नहीं है। जिसने क्षेत्र और क्षेत्रज्ञ के विवेक द्वारा यह स्वानुभव प्राप्त किया है कि एक वासुदेव ही भूतमात्र में क्षेत्रज्ञ के रूप में विराजमान हैं; वही साधक उत्तम भक्त है जो मेरे स्वरूप को प्राप्त होता है। क्षेत्र और क्षेत्रज्ञ का ही वर्णन; अगले श्लोक में; प्रकृति और पुरुष के रूप में किया जा रहा है
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।13.19।। इस प्रकार, (मेरे द्वारा) क्षेत्र, ज्ञान और ज्ञेय को संक्षेपत: कहा गया। इसे तत्त्व से जानकर (विज्ञाय) मेरा भक्त मेरे स्वरूप को प्राप्त होता है।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।13.19।। इस प्रकार क्षेत्र, ज्ञान और ज्ञेयको संक्षेपसे कहा गया। मेरा भक्त इसको तत्त्वसे जानकर मेरे भावको प्राप्त हो जाता है।
(हि) रामसुखदासः टीका ...{Loading}...
।।13.19।।व्याख्या – इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः – इसी अध्यायके पाँचवें और छठे श्लोकमें जिसका वर्णन किया गया है; वह क्षेत्र है सातवेंसे ग्यारहवें श्लोकतक जिस साधनसमुदायका,वर्णन किया गया है; वह ज्ञान है और बारहवेंसे सत्रहवें श्लोकतक जिसका वर्णन किया गया है; वह ज्ञेय है। इस तरह मैंने क्षेत्र; ज्ञान और ज्ञेयका संक्षेपसे वर्णन किया है।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते – मेरा भक्त क्षेत्रको; साधनसमुदायरूप ज्ञानको और ज्ञेय तत्त्व(परमात्मा)को तत्त्वसे जानकर मेरे भावको प्राप्त हो जाता है। क्षेत्रको ठीक तरहसे जान लेनेपर क्षेत्रसे सम्बन्धविच्छेद हो जाता है। ज्ञानको अर्थात् साधनसमुदायको ठीक तरहसे जाननेसे; अपनानेसे देहाभिमान (व्यक्तित्व) मिट जाता है। ज्ञेय तत्त्वको ठीक तरहसे जान लेनेपर उसकी प्राप्ति हो जाती है अर्थात् परमात्मतत्त्वके साथ अभिन्नताका अनुभव हो जाता है।सम्बन्ध – इसी अध्यायके पहले और दूसरे श्लोकमें जिस क्षेत्र और क्षेत्रज्ञका संक्षेपसे वर्णन किया था; उसीका विस्तारसे वर्णन करनेके लिये आगेका प्रकरण आरम्भ करते हैं।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
13.19. This field as well as the knowledge and what is to be known, all are mentioned collectively; clearly understanding this, My devotee becomes worthy of My state.
(Eng) गम्भीरानन्दः ...{Loading}...
13.19 Thus has been spoken of in brief the field as also Knowledge and the Knowable. By understanding this My devotee becomes alified for My state.
(Eng) पुरोहितस्वामी ...{Loading}...
13.19 Thus I have told thee in brief what Matter is, and the Self worth realising and what is Wisdom. He who is devoted to Me knows; and assuredly he will enter into Me.
(Eng) आदिदेवनन्दः ...{Loading}...
13.19 Thus the Ksetra, knowledge and the object of knowledge have been briefly set forth. On knowing this, My devotee becomes fit to attain My state of being.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
13.19 Thus the field, as well as knowledge and the knowable have been briefly stated. My devotee, knowing this, enters into My Being.
(Eng) शिवानन्दः टीका ...{Loading}...
13.19 इति thus; क्षेत्रम् the field; तथा as well as; ज्ञानम् knowledge; ज्ञेयम् the knowable; च and; उक्तम् have been stated; समासतः briefly; मद्भक्तः My devotee; एतत् this; विज्ञाय knowing; मद्भावाय to My being; उपपद्यते enters.Commentary He whohas controlled his mind and organs; who has the knowledge of the field and the knowable; and who fixes his mind on Me becomes one with Me.Thus the field described above (beginning with the great elements and ending with firmness; verses 5 and 6); knowledge described above (beginning with humility and ending with perception of the end of true knowledge in verses 7 to 11) and the knowable described in verses 12 to 17 – these have briefly been stated.He who has singleminded devotion unto Me; who takes Me (Vaasudeva; the Supreme Lord; the omniscient; and the supreme Guru) as the Self of everything; he who thinks and feels that all that he sees; hears and touches is nothing but the Lord and he who has the right knowledge described above enters into My Being or attains release from birth and death.