06 महाभूतान्यहङ्कारो

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

महा-भूतान्य् अहङ्कारो
बुद्धिर् अ-व्यक्तम्+++(=प्रकृतिः)+++ एव च।
+++(५ज्ञान+५कर्म+)+++इन्द्रियाणि दशैकं +++(मनः)+++ च
पञ्च चेन्द्रिय-गोचराः …॥13.6॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः