(सं) विश्वास-प्रस्तुतिः ...{Loading}...
+++(अर्जुन उवाच)+++
प्रकृतिं पुरुषं चैव
क्षेत्रं क्षेत्रज्ञम् एव च।
एतद् वेदितुम् इच्छामि
ज्ञानं ज्ञेयं च केशव॥13.1॥
(सं) मूलम् ...{Loading}...
अर्जुन उवाच
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव।।13.1।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशाइश्वर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्याउदार्यसौशील्यादिगुणसागरेण सत्यसङ्कल्पेन भगवता स्वाइश्वर्यं यथावद् अवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनाम् ऐकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वम् । अननतरम् आत्मप्राप्तिसाधनभूताद् अत्मोपासनाद् भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात् सुसुखोपादानत्वाच् च श्रैष्ठ्यम्, भगवदुपासनोपायश् च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश् चोच्यन्ते । भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्याच् श्रैष्ठ्यं तु, “योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो माम् स मे युक्ततमो मतः ॥ भ्ग्र्_१२।” इत्य् अत्रोक्तम् ।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।13.1।। No commentary.
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
13.1 No commentary.
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।13.1।। No commentary.
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
13.1 Inclusion of this sloka, spoken by Arjuna, brings the total number of slokas in the Bhagavadgita to 701. Many versions of the Bhagavadgita, including the current commentary by Dr. S Sankaranarayan, do not include this sloka.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।13.1।। Sri Madhvacharya did not comment on this sloka.
(सं) मध्वः जयतीर्थः ...{Loading}...
।।13.1।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्य — त्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा च अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका — याभ्यां प्रकृतिभ्यामीश्वरः जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यते । तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्यायः आरभ्यते । अतीतानन्तराध्याये च ‘अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत् उक्तम् । केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणात् भगवतः प्रिया भवन्तीति एवमर्थश्च अयमध्यायः आरभ्यते । प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते । सोऽयं सङ्घातः इदं शरीरम् । तदेतत् भगवान् उवाच —
।।13.1।। – No Commentary
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।13.1।। No translation.
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
13.1 Sri Sankaracharya did not comment on this sloka. Many editions of the Bhagavadgita do not contain this sloka৷৷ If this sloka is included, the total number of slokas in the Bhagavadgita is 701.
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।13.1।। प्रथममध्यमयोः षट्कयोस्त्वंतत्पदार्थावुक्तौ; अन्तिमस्तु षट्को वाक्यार्थनिष्ठः सम्यग्धीप्रधानोऽधुनारभ्यते। तत्र क्षेत्राध्यायमन्तिमषट्काद्यमवतितारयिषुव्यवहितं वृत्तं कीर्तयति – सप्तम इति। प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति – ईश्वरस्येति। भूमिरित्यादिनोक्ता सत्त्वादिरूपा प्रकृतिरपरेत्यत्र हेतुमाह – संसारेति। इतस्त्वन्यामित्यादिनोक्तां प्रकृतिमनुक्रामति – परा चेति। परत्वे हेतुं सूचयति – ईश्वरात्मिकेति। किमर्थमीश्वरस्य प्रकृतिद्वयमित्याशङ्क्य कारणत्वार्थमित्याह – याभ्यामिति। वृत्तमनूद्य वर्तिष्यमाणाध्यायारम्भप्रकारमाह – तत्रेति। व्यवहितेन संबन्धमुक्त्वाऽव्यवहितेन तं विवक्षुरव्यवहितमनुवदति – अतीतेति। निष्ठोक्तेति संबन्धः। निष्ठामेव व्याचष्टे – यथेति। वर्तन्ते धर्मजातमनुतिष्ठन्ति तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तमिति योजना। अव्यवहितमेवानूद्य तेनोत्तरस्य संबन्धं संगिरते – केनेति। तत्त्वज्ञानोक्तेरुक्तार्थेन समुच्चयार्थश्चकारः। जीवानां सुखदुःखादिभेदभाजां प्रतिक्षेत्रं भिन्नानां नाक्षरेणैक्यमित्याशङ्क्य संसारस्यात्मधर्मत्वं निराकृत्य संघातनिष्ठत्वं वक्तुं संघातोत्पत्तिप्रकारमाह – प्रकृतिश्चेति। भोगश्चापवर्गश्चार्थौ तयोरेव कर्तव्यतयेति यावत्। नन्वनन्तरश्लोके शरीरनिर्देशात्तस्योत्पत्तिर्वक्तव्या किमिति संघातस्योच्यते तत्राह – सोऽयमिति। उक्तेऽर्थे भगवद्वचनमवतारयति – तदेतदिति। तत्र द्रष्टृत्वेन संघातदृश्यादन्यमात्मानं निर्दिशति – इदमिति। उक्तं प्रत्यक्षदृश्यविशिष्टं किंचिदिति शेषः। शरीरस्यात्मनोऽन्यत्वं क्षेत्रनामनिरुक्त्या ब्रूते – क्षतेति। क्षयो नाशः क्षरणमपक्षयः। यथा क्षेत्रे बीजमुप्तं फलति तद्वदित्याह – क्षेत्रवद्वेति। क्षेत्रपदादुपरिस्थितमितिपदं क्षेत्रशब्दविषयमन्यथा वैयर्थ्यादित्याह – इतिशब्द इति। क्षेत्रमित्येवमनेन क्षेत्रशब्देनेत्यर्थः। दृश्यं देहमुक्त्वा ततोऽतिरिक्तं द्रष्टारमाह – एतदिति। स्वाभाविकं मनुष्योऽहमिति ज्ञानमौपदेशिकं देहो नात्मा दृश्यत्वादित्यादिविभागशः स्वतोऽतिरिक्तत्वेनेत्यर्थः। क्षेत्रमित्यत्रेतिशब्दवदत्रापीतिशब्दस्य क्षेत्रज्ञशब्दविषयत्वमाह – इतिशब्द इति। क्षेत्रज्ञ इत्येवं क्षेत्रज्ञशब्देन तं प्राहुरिति संबन्धः। प्रवक्तॄन्प्रश्नपूर्वकमाह – क इत्यादिना।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।13.1।। No commentary.
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।13.1।। No commentary.
(सं) शङ्करः धनपतिः ...{Loading}...
।।13.1।। No commentary.
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।13.1।। Sri Vallabhacharya did not comment on this sloka.
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।13.1।। ये यथोक्तप्रकारेण मां भजन्ति विचक्षणाः। अनन्यमनसस्ते मे प्रियास्तानुद्धराम्यम्।।1।। इत्युक्तिं समुपाकर्ण्य तज्जिज्ञासुर्धनञ्जयः। प्रभुं विज्ञापयामास प्रेमविह्वलितः सुधीः।।2।। अथ प्रपञ्चादिसर्वस्वरूपज्ञानाभावे भक्तिः कथं स्यात् इति तज्ज्ञानं पृच्छति – प्रकृतिमिति। प्रकृतिं पूर्वोक्तां स्वशक्तिरूपां; पुरुषं च स्वांशं जीवं; क्षेत्रं सर्वोत्पत्तिस्थानं; क्षेत्रज्ञं; तत्स्वरूपज्ञं; ज्ञानं ज्ञानस्वरूपं; ज्ञेयं तेन ज्ञानेन प्राप्यं सर्वं हे केशव ब्रह्मशिवयोरपि मोक्षद अहं भक्त्यर्थं वेदितुमिच्छामि।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।13.1।। No commentary.
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।13.1।। गीता की अनेक पाण्डुलिपियों में यह श्लोक नहीं मिलता है; जबकि कुछ अन्य हस्तलिपियों में यह अर्जुन की जिज्ञासा के रूप में दिया हुआ है। प्रकृति और पुरुष भारतीय साङ्ख्य दर्शन के प्रणेता कपिल मुनि जी ने जड़ और चेतन तत्त्वों का निर्देश क्रमश प्रकृति और पुरुष इन दो शब्दों से किया है। इन दोनों के संयोग से ही उस सृष्टि का निर्माण हुआ है इन्हें अर्जुन जानना चाहता है। क्षेत्र और क्षेत्रज्ञ इन दो शब्दों का अर्थ इस अध्याय की प्रस्तावना में स्पष्ट किया गया है। ज्ञान और ज्ञेय इस अध्याय में ज्ञान शब्द से तात्पर्य उस शुद्धान्तकरण से हैं; जिसके द्वारा ही आत्मतत्त्व का अनुभव किया जा सकता है। यह आत्मा ही ज्ञेय अर्थात् जानने योग्य वस्तु है। अर्जुन की इस जिज्ञासा के उत्तर को जानना सभी साधकों को लाभदायक होगा।
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।13.1।। अर्जुन ने कहा – हे केशव ! मैं, प्रकृति और पुरुष, क्षेत्र और क्षेत्रज्ञ तथा ज्ञान और ज्ञेय को जानना चाहता हूँ।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।13.1।। No Translation
(हि) रामसुखदासः टीका ...{Loading}...
।।13.1।। No Commentary
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
13.1. No such translation is available for this sloka.
(Eng) गम्भीरानन्दः ...{Loading}...
13.1 Swami Gambhirananda has not translated this sloka. Many editions of the Bhagavadgita do not contain this sloka, including the commentary by Sankaracharya. If this sloka is included, the total number of slokas in the Bhagavadgita is 701.
(Eng) पुरोहितस्वामी ...{Loading}...
13.1 “Arjuna asked: My Lord! Who is God and what is Nature; what is Matter and what is the Self; what is that they call Wisdom, and what is it that is worth knowing; I wish to have this explained.
(Eng) आदिदेवनन्दः ...{Loading}...
13.1 There is no such translation for this sloka.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
13.1 Arjuna said I wish to learn about Nature (matter) and the Spirit (soul), the field and the knower of the field, knowledge and that which ought to be known, O Kesava.
(Eng) शिवानन्दः टीका ...{Loading}...
13.1 प्रकृतिम् the Prakriti (matter); पुरुषम् the Purusha (Spirit or Soul); च and; एव even; क्षेत्रम् the field; क्षेत्रज्ञम् the knower of the field; एव even; च and; एतत् this; वेदितुम् to know; इच्छामि (I) wish; ज्ञानम् knowledge; ज्ञेयम् what ought to be known; च and; केशव O Kesava.Commentary In some of the books you will not find this verse. If you include this verse also; the number of verses of the Bhagavad Gita will come to 701. Some commentators look upon this verse as an interpolation.We have come to the beginning of the third section of the Gita. Essentially the same knowledge is taught in this section but there are more details.This discourse on Kshetra (matter) is commenced with a view to determine the essential nature of the possessor of the two Prakritis (Natures); the lower and the higher; described in chapter VII; verses 4 and 5.In the previous discourse a description of the devotee who is dear to the Lord is given from verse 13 to the end. Now the estion arises What sort of knowledge of Truth should he possess The answer is given in this discourse.Nature is composed of the three alities. It transforms itself into the body; senses and the sensual objects to serve the two purposes of the individual soul; viz.; Bhoga (enjoyment) and Apavarga (liberation).The Gita is divided into three sections illustrative of the three words of the Mahavakya or Great Sentence of the Sama Veda – TatTvamAsi (That thou art). In accordance with this view the first six chapters deal with the path of action or Karma Yoga and the nature of the thou (TvamPada). The next six chapters explain the path of devotion or Bhakti Yoga and the nature of That (TatPada). The last six chapters treat of the path of knowledge or Jnana Yoga and the nature of the middle term art (AsiPada) which establishes the identity of the individual and the Supreme Soul (Jiva Brahma Aikyam).Arjuna now wishes to know in detail the difference between Prakriti and Purusha (Matter and Spirit). He desires to have a discriminative knowledge of the difference between them.