18 समः शत्रौ

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

समः शत्रौ च मित्रे च
तथा मानापमानयोः
शीतोष्ण-सुख-दुःखेषु
समः सङ्ग-विवर्जितः॥12.18॥+++(4)+++


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः