(सं) विश्वास-प्रस्तुतिः ...{Loading}...
+++(अर्जुन उवाच)+++
दृष्ट्वेदं मानुषं रूपं
तव सौम्यं जनार्दन।
इदानीम् अस्मि संवृत्तः
सचेताः प्रकृतिं गतः॥11.51॥
(सं) मूलम् ...{Loading}...
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।11.51।। अर्जुन उवाच – अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तव एव असाधारणं मनुष्यत्वसंस्थानसंस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा सचेताः संवृत्तः अस्मि; प्रकृतिं गतः च।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।11.51।। मानुषं रूपम् इत्यस्य कर्मजन्यप्राकृतरूपपरत्वभ्रमव्युदासायेदंशब्दाभिप्रेतं वदंस्तद्व्याचष्टेअनवधिकातिशयसौन्दर्येत्यादिना।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
11.51 Arjuna said Having beheld this pleasing and unie form of Yours, human in configuration, endowed with grace, tenderness, beauty etc., the excellence of which is infinite, I have now become composed, and I am restored to my normal nature.
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।11.51।। दृष्ट्वेति। सकलोपसंहारान्ते +++(S सकलः संहारान्ते)+++ परमप्रशान्तरूपां ब्रह्म तत्त्वस्थितिं ददाति इत्युपसंहारे भगवतः सौम्यता।
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
11.51 Drstva etc. At the end of the act of withdrawing all, the Brahman assumes the highly tranil stage of the tattva. Hence at the stage of withdrawl, gentleness is in the Bhagavat.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।11.51।। Sri Madhvacharya did not comment on this sloka.,
(सं) मध्वः जयतीर्थः ...{Loading}...
।।11.51।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।11.51।। –,दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन; इदानीम्; अधुना अस्मि संवृत्तः संजातः। किम् सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि।।श्रीभगवानुवाच –,
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।11.51।। अर्जुन बोला – हे जनार्दन अब मैं अपने मित्रकी आकृतिमें आपके इस प्रसन्नमुख सौम्य मानुषरूपको देखकर सचेता यानी प्रसन्नचित्त हुआ हूँ और अपनी प्रकृतिको – वास्तविक स्थितिको प्राप्त हुआ हूँ।
,
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
11.51 O Janardana, drstva, having seen; idam, this; saumyam, serene; manusam, human; rupam, form; tava, of Yours-gracious, as of my friend; asmi, I have; idanim, now; samvrttah, become;-what;-sacetah, calm in mind; and gatah, restored; prakrtim, to my own nature.
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।11.51।। एवं भगवदाश्वासितः सन्नर्जुनस्तं प्रत्युक्तवानित्याह – अर्जुन इति।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।11.51।। ततो निर्भयः सन् अर्जुन उवाच – दृष्ट्वेति। इदानीं सचेताः भयकृतव्यामोहाभावेनाव्याकुलचित्तः संवृत्तोऽस्मि। तथा प्रकृतिं भयकृतव्यथाराहित्येन स्वास्थ्यं गतोस्मि स्पष्टमन्यत्।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।11.51।। ततो निर्भयः सन्नर्जुन उवाच – दृष्ट्वेति। सचेता अव्याकुलः। प्रकृतिं गतः स्वास्थ्यं प्राप्तः। संवृत्तो जातोऽस्मि।
(सं) शङ्करः धनपतिः ...{Loading}...
।।11.51।। स्वभिलषितं रुपं दृष्ट्वार्जुन उवाच। दृष्ट्वेदं प्रत्यक्षं मानुषं नराकारं मत्सखं सौभ्यं प्रसन्नं तव रुपं इदानीं सचेताः प्रसन्नमनाः प्रकृतिं स्वभावं गतः प्राप्तः संवृत्तः संजातोऽस्मि। जनार्दनेति संबोधयन् जनानसुरानर्दयति पीडयतीति जनार्दनस्तद्दर्शनजन्यं भियमिदानीं सौम्यरुपदर्शनेन निवृत्तामिति सूचयति।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।11.51।। ततो यथावदवस्थितः सन् अर्जुन उवाच – दृष्ट्वेदमिति। निरवधिकातिशयसौन्दर्यसौकुमार्यलावण्यसौशील्यादियुक्तं सदानन्दमात्रकरपादमुखोदरादिरूपं सौम्यं मानुषं मनुष्यत्वसंस्थानस्थितं दृष्ट्वा सचेताः जातोऽस्मि। तदा तु विचेताः अमनाः अपाणिपादं तदमूर्त्तमव्ययम् इति वाक्यात्। इदानीं तु प्रकृतिं स्वभावं प्राप्तोऽस्मि।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।11.51।। दर्शितस्वरूपं दृष्ट्वाऽर्जुनो विज्ञापयति – दृष्ट्वेति। हे जनार्दन अविद्यानाशक इदं पुरतो दृश्यमानं मानुषं मनुष्यैर्द्रष्टुं योग्यं सौम्यं दयापरीतं दयायुक्तं तव रूपं दृष्ट्वा इदानीमधुना सचेताः सावधानचित्तः संवृत्तः जातोऽस्मि। प्रकृतिं भक्तिरूपां गतः प्राप्तोऽस्मि (च)।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।11.51।। ततो निर्भयः सन्नर्जुन उवाच – दृष्ट्वेति। सचेताः प्रसन्नचित्त इदानीं संवृत्तः जातोऽस्मि। प्रकृतिं स्वास्थ्यं च प्राप्तोऽस्मि। शेषं स्पष्टम्।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।11.51।। देशकालातीत वस्तु को ग्रहण तथा अनुभव करने के लिए आवश्यक पूर्व तैयारी के अभाव के कारण अकस्मात् समष्टि के इतने विशाल विराट् रूप को देखकर स्वाभाविक है कि अर्जुन भय और मोह से ग्रस्त हो गया था। परन्तु यहाँ वह स्वीकार करता है कि भगवान् के शान्त; सौम्य मनुष्य रूप को देखकर वह शान्तचित्त होकर अपने स्वभाव को प्राप्त हो गया है। अब भगवान् स्वयं ही ईश्वर की भक्ति का वर्णन अगले श्लोक में करते हैं।
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।11.51।। अर्जुन ने कहा – हे जनार्दन! आपके इस सौम्य मनुष्य रूप को देखकर अब मैं शांतचित्त हुआ अपने स्वभाव को प्राप्त हो गया हूँ।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।11.51।। अर्जुन बोले – हे जनार्दन ! आपके इस सौम्य मनुष्यरूपको देखकर मैं इस समय स्थिरचित्त हो गया हूँ और अपनी स्वाभाविक स्थितिको प्राप्त हो गया हूँ।
(हि) रामसुखदासः टीका ...{Loading}...
।।11.51।।**व्याख्या–‘दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन’–**आपके मनुष्यरूपमें प्रकट होकर लीला करनेवाले रूपको देखकर गायें, पशु-पक्षी, वृक्ष, लताएँ आदि भी पुलकित हो जाती हैं **(टिप्पणी प₀ 613),ऐसे सौम्य द्विभुजरूपको देखकर मैं होशमें आ गया हूँ, मेरा चित्त स्थिर हो गया है–‘इदानीमस्मि संवृत्तः’ ‘सचेताः’,**विराट्रूपको देखकर जो मैं भयभीत हो गया था, वह सब भय अब मिट गया है, सब व्यथा चली गयी है और मैं अपनी वास्तविक स्थितिको प्राप्त हो गया हूँ – **‘प्रकृतिं गतः। ‘**यहाँ सचेताः कहनेका तात्पर्य है कि जब अर्जुनकी दृष्टि भगवान्की कृपाकी तरफ गयी, तब अर्जुनको होश आया और वे सोचने लगे कि कहाँ तो मैं और कहाँ भगवान्का विस्मयकारक विलक्षण विराट्रूप ! इसमें मेरी कोई योग्यता, अधिकारिता नहीं है। इसमें तो केवल भगवान्की कृपा-ही-कृपा है।
***सम्बन्ध–***अर्जुनकी कृतज्ञताका अनुमोदन करते हुए भगवान् कहते हैं –
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
11.51. Arjuna said On seeing this gentle human form of Yours, O Janardana, now I have regained my nature and have now collected my thinking faculty.
(Eng) गम्भीरानन्दः ...{Loading}...
11.51 Arjuna said O Janardana, having seen this serene human form of Yours, I have now become calm in mind and restored to my own nature.
(Eng) पुरोहितस्वामी ...{Loading}...
11.51 Arjuna said: Seeing Thee in Thy gentle human form, my Lord, I am myself again, calm once more.
(Eng) आदिदेवनन्दः ...{Loading}...
11.51 Arjuna said Having behold the human and pleasing form of Yours, O Krsna, I have now become composed in mind and I am restored to my normal nature.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
11.51 Arjuna said Having seen this Thy gentle human form, O Krishna, now I am composed and am restored to my own nature.
(Eng) शिवानन्दः टीका ...{Loading}...
11.51 दृष्ट्वा having seen; इदम् this; मानुषम् human; रूपम् form; तव Thy; सौम्यम् gentle; जनार्दन O Krishna; इदानीम् now; अस्मि (I) am; संवृत्तः composed; सचेताः with mind; प्रकृतिम् to nature; गतः restored.Commentary Arjuna says to Lord Krishna O Lord; I now behold Thy human form. Now my thoughts are collected and I am serene. I can speak. My senses perform their proper functions. My fear has vanished. Thou hast treated me as a mother would treat her erring child whom she embraces and nurses. Just as the calf rejoices when it beholds its mother who was missing for some days; so also I rejoice now when I behold Thy gentle form. I have drunk the nectar. Now I am alive.