(सं) विश्वास-प्रस्तुतिः ...{Loading}...
सखेति मत्वा प्रसभं यद् उक्तं
हे कृष्ण, हे यादव, हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि …॥11.41॥+++(5)+++
(सं) मूलम् ...{Loading}...
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि।।11.41।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।11.41।। तव अनन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा तम् इमम् अजानतया मया प्रमादात् मोहात् प्रणयेन चिरपरिचयेन वा सखा इतिमम वयस्यः इति मत्वा हे कृष्ण हे यादव हे सखे इति त्वयि प्रसभं विनयापेतं यद् उक्तं यत् च परिहासार्थं सर्वदा एव सत्कारार्हः त्वम् असत्कृतः असि; विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते वा समक्षं वा यद् असत्कृतः असि; तत् सर्वं त्वाम् अप्रमेयम् अहं क्षामये।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।11.41।। इदंशब्दविशेषितमहिमशब्दः प्रकृतमहिमानुवादीत्यभिप्रयन्नाह – अनन्तवीर्यत्वामितविक्रमत्वेत्यादि। प्रमादशब्दस्याज्ञानपरत्वेअजानता इत्यनेन पौनरुक्त्यात् सजातीयत्वभ्रमपरत्वमभिप्रेत्यप्रमादान्मोहादित्युक्तम्। सखेति बुद्धिहेतुत्वस्वारस्यात्प्रीतिवाचिनापि प्रणयशब्देन तदौपयिकचिरपरिचयोपचारो युक्त इत्याशयेनाहप्रणयेन चिरपरिचयेनेति सयुजा सखाया [ऋक्सं.2।3।17।5मुं.उ.3।1श्वे.उ.4।6] इति श्रुतिप्रतिपन्नसखित्वबुद्धेर्मोहादिजन्यत्वासम्भवेनसखेति मत्वा इत्येतल्लौकिकवयस्यत्वबुद्धिपरमित्याशयेनाहमम वयस्य इति मत्वेति। हे कृष्ण इत्यादिकं प्रसभोक्त्याकारसमर्पकमित्याशयेनान्वयं दर्शयन् प्रकृतोचितविनयाभावपरत्वमाहहे कृष्णेत्यादि। यच्च इत्यत्र चशब्दाभिप्रेतासत्कारबहुत्वसिद्ध्यर्थंयदसत्कृतोऽसि इत्यस्यावृत्त्या वाक्यभेदमङ्गीकृत्य अर्थमाहयच्च परिहासार्थमित्यादिना। तत एवतत्सर्वम् इति तस्य बहुत्वमुच्यते। परिहासार्थमप्यसत्कारो महद्विषयेऽपराध एवेत्यभिप्रायेण मध्यमपुरुषाक्षिप्तार्थमाहसर्वदैव सत्कारार्हस्त्वमिति। एकशब्दफलितोक्तिःएकान्त इति।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
11.41 - 11.42 Infinite power, boundless valour, being the Inner Self of everything, being the creator etc., these constitute Your majesty. Being ignorant of this, and considering You only as a friend, and out of conseent love, or negligence born of life-long familiarity, whatever has been said rudely, without showing courtesy, such as ‘O Krsna, O Yadava, O Comrade’; and whatever disrespect has been shown to You in jest, while playing or resting, while sitting or eating, while alone or in the sight of others - for all these I beseech forgiveness of You who are in incomprehensible.
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।11.41।। No commentary.
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
11.41 Sri Abhinavagupta did not comment upon this sloka.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।11.41।। Sri Madhvacharya did not comment on this sloka.
(सं) मध्वः जयतीर्थः ...{Loading}...
।।11.41।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।11.41।। –,सखा समानवयाः इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभम् अभिभूय प्रसह्य यत् उक्तं हे कृष्ण हे यादव हे सखेति च अजानता अज्ञानिना मूढेन किम् अजानता इति आह – महिमानं माहात्म्यं तव इदम् ईश्वरस्य विश्वरूपम्। तव इदं महिमानम् अजानता इति वैयधिकरण्येन संबन्धः। तवेमम् इति पाठः यदि अस्ति; तदा सामानाधिकरण्यमेव। मया प्रमादात् विक्षिप्तचित्ततया; प्रणयेन वापि; प्रणयो नाम स्नेहनिमित्तः विस्रम्भः; तेनापि कारणेन यत् उक्तवान् अस्मि।।
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।11.41।। क्योंकि मैं आपकी महिमाको न जाननेका अपराधी रहा हूँ; इसलिये –, आपकी महिमाको अर्थात् आप ईश्वरके इस विश्वरूपको न जाननेवाले मुझ मूढ़द्वारा विपरीत बुद्धिसे आपको मित्रसमान अवस्थावाला समझकर जो अपमानपूर्वक हठसे हे कृष्ण हे यादव हे सखे इत्यादि वचन कहे गये हैं – तव इदं महिमानम् अजानता इस पाठमें इदम् शब्द नपुंसक लिङ्ग है और महिमानम् शब्द पुंल्लिङ्ग है; अतः इनका आपसमें वैयधिकरण्यसे विशेष्यविशेषणभावसम्बन्ध है। यदि इदम् की जगह इमम् पाठ हो तो सामानाधिकरण्यसे सम्बन्ध हो सकता है। इसके सिवा प्रमादसे यानी विक्षिप्तचित्त होनेके कारण अथवा प्रणयसे भी – स्नेहनिमित्तक विश्वासका नाम प्रणय है; उसके कारण भी मैंने जो कुछ कहा है।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
11.41 Like a fool, ajanata, without knowing-. Not knowing what; In answer he says: idam, this; mahimanam, greatness-the Cosmic form; tava, of Yours, of God; yat, whatever; uktam, was said; maya, by me (to You); prasabham, rashly, slightingly; pramadat, through inadvertence, being in a distracted state of mind; va api, or even; pranayena, out of intimacy-itimacy is the familiarity arising out of love; whatever I have said because of that reason; erroneously matva, thinking (You); sakha iti, to be a friend, of the same age; iti, addressing You as, ‘O Krsna,’ ‘O Yadava,’ ‘O friend,’-. In the clause, ’tava idam mahimanam, ajanata, without knowing this greatness of Yours,’ idam (this) (in the neutor gender) is connected with mahimanam (greatness) (in masculine gender) by a change of gender. If the reading be tava imam, then both the words would be in the same gender.
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।11.41।। अज्ञाननिमित्तमपराधं क्षमापयति – यत इति। इदं शब्दार्थमाह – विश्वरूपमिति। नहीदमित्यस्य महिमानमित्यस्य च सामानाधिकरण्यं लिङ्गव्यत्ययादित्याह – तवेति। पाठान्तरसंभावनायां सामानाधिकरण्योपपत्तिमाह – तवेत्यादिना। यदुक्तवानस्मि तदहं क्षामये त्वामिति संबन्धः।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।11.41।। यतोऽहं त्वन्माहात्म्यापरिज्ञानादपराधानजस्रमकार्षं ततः परमकारुणिकं त्वां प्रणम्यापराधक्षमां कारयामीत्याह द्वाभ्यां – सखेतीत्यादिना। त्वं मम सखा समानवया इति मत्वा प्रसभं,स्वोत्कर्षख्यापनरूपेणाभिभवेन यदुक्तं मया तदेवं विश्वरूपं। तथा महिमानमैश्वर्यातिशयमजानता। पुंलिङ्गपाठे इमं विश्वरूपात्मकं महिमानमजानता। प्रमादाच्चित्तविक्षेपात्प्रणयेन स्नेहेन वापि। किमुक्तमित्याह। हे कृष्ण हे यादव हे सखे इति।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।11.41।। एवं स्तुत्वा स्वापराधान्क्षमापयते – सखेतीति। अयं मम सखा इति मत्वा प्रसभं स्वोत्कर्षाविष्करणपूर्वकं यत् मयोक्तं हे कृष्ण हे यादव हे सखे इति। इतिशब्देन संधिरार्षः। कुत उक्तम्। तव इदमेवंविधं महिमानं माहात्म्यमजानता कदाचित्प्रमादाच्चित्तविक्षेपात्कदाचित्प्रणयेन स्नेहेन च।
(सं) शङ्करः धनपतिः ...{Loading}...
।।11.41।। एवं स्तुत्वा स्वापराधमज्ञानकृतं क्षमापयते। सखा समानवया इति मत्वा ज्ञात्वा विपरीतबुद्य्धा प्रसभं प्रसह्यंभिभूय यदुक्तं हे कृष्ण हे यादव हे सखेति। सखेति संधिरार्षः। तत्त्वां क्षामये इत्युत्तरेण संबन्धः। क्षमायोग्यतां सूचयन् अपराधस्याज्ञानपूर्वकत्वमाह। अजानता तव महिमानं माहात्म्यं तवेदमीश्वरस्य विश्वरुपजानता अज्ञानिना मूढेन। इममिति पाठे तु इमं महिमानमिति सामानधिकरण्यम्। आविर्भूतैश्वर्यस्याप्यज्ञाने हेतुमाह। प्रमादात् विक्षिप्तचित्ततया प्रणयेन स्नेहनिमित्तविश्रम्भेण वापि मया यदुक्तमिति संबन्धः।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।11.41।। अक्षरैश्वर्यादिगुणमहिमानं परमं तं दृष्ट्वा क्षमापयति – सखेति। तव महिमानं अलौकिकमाहात्म्यश्रियं अतिशयेनाजानता मया यदुक्तं हे यादव हे सखेति तत्क्षामये त्वामित्यग्रिमेणान्वयः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।11.41।। एवं नमस्कृत्य पूर्वाज्ञानजापराधान् क्षमापयति – सखेति द्वयेन। मया तव इदं पुरुषोत्तमत्वेन सर्वरूपात्मकरूपं महिमानमजानता प्रमादादनवधानतया प्रणयेन स्नेहेन वाऽपि प्रसभं बलात्कारेण अकार्येषु योजनार्थं हे कृष्ण इति नामत्वेन; न तु सदात्मकत्वेन हे यादव इति तत्कुलोद्भवत्वेन; न तु तदुद्धारार्थप्रकटत्वेन हे सखेति मित्रत्वेन लौकिकबुद्ध्या; न तु परमात्मत्वेन यदुक्तम्।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।11.41।। इदानीं भगवन्तं क्षमापयति – सखेति द्वाभ्याम्। त्वां प्राकृतः सखेति मत्वा प्रसभं हठेन तिरस्कारेण यदुक्तं तत्क्षामये त्वामित्युत्तरेणान्वयः। किं तत्। हे कृष्ण; हे यादव; हे सखेति। संधिरार्षः। प्रसभोक्तौ हेतुःतव महिमानमिदं च विश्वरूपमजानता मया प्रमादात्प्रणयेन स्नेहेनापि वा यदुक्तमिति।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।11.41।। See commentary under 11.42
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।11.41।। हे भगवन्! आपको सखा मानकर आपकी इस महिमा को न जानते हुए मेरे द्वारा प्रमाद से अथवा प्रेम से भी “हे कृष्ण हे! यादव हे सखे!” इस प्रकार जो कुछ बलात् कहा गया है।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।11.41 – 11.42।। आपकी महिमा और स्वरूपको न जानते हुए ‘मेरे सखा हैं’ ऐसा मानकर मैंने प्रमादसे अथवा प्रेमसे हठपूर्वक (बिना सोचे-समझे) ‘हे कृष्ण ! हे यादव ! हे सखे !’ इस प्रकार जो कुछ कहा है; और हे अच्युत ! हँसी-दिल्लगीमें, चलते-फिरते, सोते-जागते, उठते-बैठते, खाते-पीते समयमें अकेले अथवा उन सखाओं, कुटुम्बियों आदिके सामने मेरे द्वारा आपका जो कुछ तिरस्कार किया गया है; वह सब अप्रमेयस्वरुप आपसे मैं क्षमा माँगता हूँ।
(हि) रामसुखदासः टीका ...{Loading}...
।।11.41।।व्याख्या–[जब अर्जुन विराट् भगवान्के अत्युग्र रूपको देखकर भयभीत होते हैं, तब वे भगवान्के कृष्णरूपको भूल जाते हैं और पूछ बैठते हैं कि उग्ररूपवाले ‘आप’, कौन हैं परन्तु जब उनको भगवान् श्रीकृष्णकी स्मृति आती है कि वे ये ही हैं, तब भगवान्के प्रभाव आदिको देखकर उनको सखाभावसे किये हुए पुराने व्यवहारकी याद आ जाती है और उसके लिये वे भगवान्से क्षमा माँगते हैं। ]
‘सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति’–जो बड़े आदमी होते हैं, श्रेष्ठ पुरुष होते हैं, उनको साक्षात् नामसे नहीं पुकारा जाता। उनके लिये तो आप, महाराज आदि शब्दोंका प्रयोग होता है। परन्तु मैंने आपको कभी ‘हे कृष्ण’ कह दिया, कभी ‘हे यादव’ कह दिया और कभी ‘हे सखे’ कह दिया। इसका कारण क्या था;‘अजानता महिमानं तवेदम’ (टिप्पणी प₀ 603.1) इसका कारण यह था कि मैंने आपकी ऐसी महिमाको और स्वरूपको जाना नहीं कि आप ऐसे विलक्षण हैं। आपके किसी एक अंशमें अनन्तकोटि ब्रह्माण्ड विराजमान हैं – ऐसा मैं पहले नहीं जानता था। आपके प्रभावकी तरफ मेरी दृष्टि ही नहीं गयी। मैंने कभी सोचा-समझा ही नहीं कि आप कौन हैं और कैसे हैं।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
11.41. Taking You for a [mere] companion, not knowing this greatness of Yours, and out of my carelessness or through even affection, whatever I have importunately called You as O Krsna, O Yadava, O Comrade; and,
(Eng) गम्भीरानन्दः ...{Loading}...
11.41 Without knowing this greatness of Yours, whatever was said by me (to You) rashly, through inadvertence or even out of intimacy, thinking (You to be) a friend, addressing (You) as ‘O krsna,’ ‘O Yadava,’ ‘O friend,’ etc.-.
(Eng) पुरोहितस्वामी ...{Loading}...
11.41 Whatever I have said unto Thee in rashness, taking Thee only for a friend and addressing Thee as O Krishna! O Yadava! O Friend!’ in thoughtless familiarity, no understanding Thy greatness;
(Eng) आदिदेवनन्दः ...{Loading}...
11.41 Unaware of this majesty of Yours, and either from negligence or love, or considering You to be a friend, whatever I have rudely said as ‘O Krsna, O Yadava, O Comrade.’
(Eng) शिवानन्दः अनुवादः ...{Loading}...
11.41 Whatever I have presumptuously said from carelessness or love, addressing Thee as O Krishna! O Yadava! O Friend! regarding Thee merely as a friend, unknowing of this, Thy greatness.
(Eng) शिवानन्दः टीका ...{Loading}...
11.41 सखा friend; इति as; मत्वा regarding; प्रसभम् presumptuously; यत् whatever; उक्तम् said; हे कृष्ण O Krishna; हे यादव O Yadava; हे सखा O friend; इति thus; अजानता unknowing; महिमानम् greatness; तव Thy; इदम् this; मया by me; प्रमादात् from carelessness; प्रणयेन due to love; वा or; अपि even.No Commentary.