(सं) विश्वास-प्रस्तुतिः ...{Loading}...
ततः स विस्मयाविष्टो
हृष्ट-रोमा धनञ्जयः।
प्रणम्य शिरसा देवं
कृताञ्जलिर् अभाषत॥11.14॥
(सं) मूलम् ...{Loading}...
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत।।11.14।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।11.14।।ततः धनञ्जयः महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेन आश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत् प्रणम्य कृताञ्जलि अभाषत।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।11.14।। No commentary.
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
11.14 Then Arjuna became overcome with amazement on seeing the Lord, at a point of whose being this wonderful universe in its entirely stands supported, who enables all things to act, and who is the possesor of a host of auspicious attributes like omniscience. With his hairs standing erect, he bowed down like a stick, and with folded hands, he spoke thus:
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।11.14।। No commentary.
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
11.14 Sri Abhinavagupta did not comment upon this sloka.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।11.14।। Sri Madhvacharya did not comment on this sloka.,
(सं) मध्वः जयतीर्थः ...{Loading}...
।।11.14।। Sri Jayatirtha did not comment on this sloka.
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।11.14।। –,ततः तं दृष्ट्वा सः विस्मयेन आविष्टः विस्मयाविष्टः हृष्टानि रोमाणि यस्य सः अयं हृष्टरोमा च अभवत् धनंजयः। प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरसा देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं संपुटीकृतहस्तः सन् अभाषत उक्तवान्।। कथम् यत् त्वया दर्शितं विश्वरूपम्; तत् अहं पश्यामीति स्वानुभवमाविष्कुर्वन् अर्जुन उवाच –,अर्जुन उवाच –,
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।11.14।। फिर; उसको देखकर वह धनंजय आश्चर्ययुक्त और प्रफुल्लित रोमवाला हो गया अर्थात् उसके रोंगटे खड़े हो गये; फिर वह विश्वरूपधारी परमात्मदेवको शिरसे प्रणाम करके अर्थात् नम्रतापूर्वक भली प्रकार नमस्कार करके पुनः नमस्कारके लिये हाथ जोड़कर बोला।
,
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
11.14 Tatah, then, having seen Him; sah, he, Dhananjaya; became vismaya-avistah, filled with wonder; and hrsta-roma, had his hairs standing on end. Becoming filled with humility, pranamya, bowing down, bowing down fully; [With abundant respect and devotion.] sirasa, with his head; devam, to the Lord, who had assumed the Cosmic form; abhasata, he said; krta-anjalih, with folded hands, with palms joined in salutation: How; ‘I am seeing the Cosmic form that has been revealed by You’-thus expressing his own experience,
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।11.14।। विश्वरूपधरस्य भगवतस्तस्मिन्नेकीभूतजगतश्चोक्तविशेषणस्य दर्शनानन्तरं किमकरोदित्यपेक्षायामाह – तत इति। आश्चर्यबुद्धिर्विस्मयः; रोम्णां हृष्टत्वं पुलकितत्वं; प्रकर्षो भक्तिश्रद्धयोरतिशयः।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।11.14।। एवमद्भुतदर्शनेऽप्यर्जुनो न बिभयांचकार; नापि नेत्रे संचचार; नापि संभ्रमात्कर्तव्यं विसस्मार; नापि तस्माद्देशादपससार; किंत्वतिधीरत्वात्तत्कालोचितमेव व्यवजहार महति चित्तक्षोभेपीत्याह – तत इति। ततस्तद्दर्शनादनन्तरं विस्मयेनाद्भुतदर्शनप्रभवेनालौकिकचित्तचमत्कारविशेषेणाविष्टो व्याप्तः अतएव हृष्टरोमा पुलकितः सन् स प्रख्यातमहादेवसंग्रामादिप्रभावः धनंजयः युधिष्ठिरराजसूये उत्तरगोग्रहे च सर्वान्वीरान् जित्वा धनमाहृतवानिति प्रथितमहापराक्रमोऽतिवीरः साक्षादग्निरिति वा महातेजस्वित्वात् देवं तमेव विश्वरूपधरं नारायणं शिरसा भूमिलग्नेन प्रणम्य प्रकर्षेण भक्तिश्रद्धातिशयेन नत्वा नमस्कृत्य कृताञ्जलिः संपुटीकृतहस्तयुगः,सन्नभाषतोक्तवान्। अत्र विस्मयाख्यस्थायिभावस्यार्जुनगतस्यालम्बनविभावेन भगवता विश्वरूपेणोद्दीपनविभावेनासकृत्तद्दर्शनेनानुभावेन सात्त्विकरोमहर्षेण नमस्कारेणाञ्जलिकरणेन चाव्यभिचारिणा चानुभावाक्षिप्तेन वा धृतिमतिहर्षवितर्कादिना परिपोषात्सववासनानां श्रोतॄणां तादृशश्चित्तचमत्कारोऽपि तद्भेदानध्यवसायात्परिपोषं गतः परमानन्दास्वादरूपेणाद्भुतरसो भवतीति सूचितम्।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।11.14।। हृष्टरोमा रोमाञ्चितगात्रः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।11.14।। ततः किमकरोदित्यपेक्षायामाह। तत एकस्थकृत्स्त्रजगद्दर्शनानन्तरं सः प्रथितप्रभावो धनंजयोऽर्जुनो विस्मयाविष्टः। आश्यर्यबुद्धियुक्तः। तल्लिङ्गमाह। हृष्टानि पुलकितानि रोमाणि यस्य। पणभ्य प्रकर्षणोत्कटभक्त्या नमनं कृत्वा शिरसा देवं विश्वरुपधरं नमस्करार्थं संपुटीकृतहस्तः सन् उक्तवान्। विश्वरुपदर्शनात्पूर्वमपि खाण्डवदाहादिना प्रथितप्रभावो राजसूये गोग्रहे च राजभ्यो धनस्य भीष्मादिभ्यो गोधनस्य च हरणात् धनंजयोऽधुना पुनर्दृष्टविश्वरुप इति राज्याशां त्वं मा कुर्विति स धनंजय इति पदाभ्यां धनस्य भीष्मादिभ्यो गोधनस्य च हरणात् धनंजयोऽधुना पुनर्दृष्टविश्वरुप इति राज्याशां त्वं मा कुर्विति स धनंजय इति पदाभ्यां ध्वनितम्।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।11.14।। तत इति दर्शनानन्तरं धनञ्जयः अभाषत। स्पष्टमन्यत्।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।11.14।। दर्शनानन्तरं किं कृतवानित्यत आह – तत इति। ततस्तदनन्तरं स पूर्वोक्तः प्राप्तदिव्यदृष्टिः विस्मयाविष्टः। आश्चर्यरसनिमग्नः हृष्टरोमा उत्पुलकिताङ्गः अन्तरानन्दयुक्तः धनञ्जयः प्रादुर्भूतविभूतिरूपः शिरसा मस्तकेन देवं पूज्यं नमस्करणीयं प्रणम्य नमस्कृत्य कृताञ्जलिः विनीतः सन् अभाषत विज्ञप्तिं कृतवान्।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।11.14।। एवं दृष्ट्वा किं कृतवानित्यत आह – तत इति। ततो दर्शनानन्तरं विस्मयेनाविष्टो व्याप्तः सन्हृष्टान्युत्पुलकितानि रोमाणि यस्य स धनंजयो देवं तमेव शिरसा प्रणम्य कृताञ्जलिः संपुटीकृतहस्तो भूत्वाभाषत उक्तवान्।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।11.14।। इस सर्वोत्कृष्ट भव्य दृश्य को देखकर अर्जुन के मन में विस्मय की भावना और शरीर पर हो रहे रोमांच स्पष्ट दिखाई दे रहे थे। यद्यपि संजय घटनास्थल से दूर है; फिर भी अपनी दिव्य दृष्टि से न केवल समस्त योद्धाओं के शरीर ही; वरन् उनकी मनस्थिति को भी जानने में सक्षम प्रतीत होता है। अर्जुन की विस्मय की भावना उसे उतनी ही स्पष्ट दृष्टिगोचर हो रही है; जितने कि उसके रोमांच। शिर से प्रणाम करते हुये दोनों हाथ जोड़कर अर्जुन कुछ कहने के लिए अपना मुख खोलता है। अब तक अर्जुन कुछ नहीं बोला था; जो उसके कण्ठावरोध का स्पष्ट सूचक है। प्रथम बार जब उसने उस दृश्य को देखा; जो मधुरतापूर्वक साहस तोड़ने वाला प्रतीत होता था; तब भावावेश के कारण अर्जुन का कण्ठ अवरुद्ध हो गया था।
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।11.14।। उसके उपरान्त वह आश्चर्यचकित हुआ हर्षित रोमों वाला (जिसे रोमांच का अनुभव हो रहा हो) धनंजय अर्जुन विश्वरूप देव को (श्रद्धा भक्ति सहित) शिर से प्रणाम करके हाथ जोड़कर बोला।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।11.14।। भगवान् के विश्वरूपको देखकर अर्जुन बहुत चकित हुए और आश्चर्यके कारण उनका शरीर रोमाञ्चित हो गया। वे हाथ जोड़कर विश्वरूप देवको मस्तकसे प्रणाम करके बोले।
(हि) रामसुखदासः टीका ...{Loading}...
।।11.14।।***व्याख्या–*ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः–**अर्जुनने भगवान्के रूपके विषयमें जैसी कल्पना भी नहीं की थी, वैसा रूप देखकर उनको बड़ा आश्चर्य हुआ। भगवान्ने मेरेपर कृपा करके विलक्षण आध्यात्मिक बातें अपनी ओरसे बतायीं और अब कृपा करके मेरेको अपना विलक्षण रूप दिखा रहे हैं– इस बातको लेकर अर्जुन प्रसन्नताके कारण रोमाञ्चित हो उठे।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
11.14. Then, possessed by amazement and with his bodily hair thrilled, Dhananjaya (Arjuna) with his head bowed to the God and with folded palms spoke [to Him].
(Eng) गम्भीरानन्दः ...{Loading}...
11.14 Then, filled with wonder, with hairs standing on end, he, Dhananjaya, (Arjuna), bowing down with his head to the Lord, said with folded hands:
(Eng) पुरोहितस्वामी ...{Loading}...
11.14 Thereupon Arjuna, dumb with awe, his hair on end, his head bowed, his hands clasped in salutation, addressed the Lord thus:
(Eng) आदिदेवनन्दः ...{Loading}...
11.14 Then he, Arjuna, overcome with amazement, his hairs standing erect, bowed his head to the Lord, and with folded hands spoke.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
11.14 Then, Arjuna, filled with wonder and with his hair standing on end, bowed down his head to the God and spoke with joined palms.
(Eng) शिवानन्दः टीका ...{Loading}...
11.14 ततः then; सः he; विस्मयाविष्टः filled with wonder; हृष्टरोमा with hair standing on end; धनञ्जयः Arjuna; प्रणम्य having prostrated; शिरसा with (his) head; देवम् the God; कृताञ्जलिः with joined palms; अभाषत spoke.Commentary Tatah Then; having seen the Cosmic Form.Arjuna joined his palms in order to do prostration to the Cosmic Form. The great hero had attained true humility which the bowed head and joined palms represented; and which is the essential ingredient of devotion.