30 प्रह्लादश्चास्मि

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

प्रह्लादश् चास्मि दैत्यानां
कालः कलयताम् अहम्।
मृगाणां च मृगेन्द्रो ऽहं
वैनतेयश् च पक्षिणाम्॥10.30॥+++(5)+++


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः