(सं) विश्वास-प्रस्तुतिः ...{Loading}...
+++(अर्जुन उवाच)+++
परं ब्रह्म, परं धाम,
पवित्रं परमं भवान्।
पुरुषं शाश्वतं दिव्यम्
आदिदेवम् अजं विभुम् +++(आहुस्)+++॥10.12॥
(सं) मूलम् ...{Loading}...
अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान्।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।10.12।।
रामानुज-सम्प्रदायः
(सं) रामानुजः मूलम् ...{Loading}...
।।10.12।। अर्जुन उवाच – परं ब्रह्म परं धाम परमं पवित्रम् इति यं श्रुतयो वदन्ति स हि **भवान्।
यतो वा इमानि भूतानि जायन्ते; येन जातानि जीवन्ति; यत्प्रयन्त्यभिसंविशन्ति; तद्विजिज्ञासस्व तद्ब्रह्मेति (तै॰ उ॰ 3।1)ब्रह्मविदाप्नोति परम् (तै॰ उ॰ 2।1)स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति (मु॰ उ॰ 3।2।9) इति।
तथा** परं धाम **धामशब्दो ज्योतिर्वचनः परं ज्योतिःअथ यदतः परो दिव्यो ज्योतिर्दीप्यते (छा॰ उ॰ 3।13।7)परं ज्योतिरूपसंपद्यस्वेन रूपेणाभिनिष्पद्यते (छा॰ उ॰ 8।12।2)तद् देवा ज्योतिषां ज्योतिः (बृ॰ उ॰ 4।4।16) इति।
तथा च** परमं पवित्रं **परमं पावनं स्मर्तुःअशेषकल्मषाश्लेषकरं विनाशकरं च। यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते (छा॰ उ॰ 4।14।3)तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव्ँहास्य सर्वे पाप्मानः प्रदूयन्ते (छा॰ उ॰ 5।24।3)। नारायणः परं ब्रह्म तत्त्वं नारायणः परः। नारायणः परं ज्योतिरात्मा नारायणः परः।। (महाभा॰ 9।4) इति हि श्रुतयो वदन्ति।**ऋषयः च सर्वे परावरतत्त्वयाथात्म्यविदः त्वाम् एव शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुः। तथा एव देवर्षिः नारदः असितो देवलो व्यासः च।
एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः। नागपर्यङ्कमुत्सृज्य ह्यागतो मथुरां पुरीम्।। पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः। साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः।। ये च वेदविदो विप्रा चे चाध्यात्मविदो जनाः। ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्।। पवित्राणां हि गोविन्दः पवित्रं परमुच्यते। पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम्।। त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः। आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः।। (महा॰ वन॰ 88।2428) तथायत्र नारायणो देवः परमात्मा सनातनः। तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च।। तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम्। ৷৷. तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः।। आदिदेवो महायोगी यत्रास्ते मधुसूदनः। पुण्यानामपि तत्पुण्यं माभूत्ते संशयोऽत्र वै।। (महा॰ वन॰ 90।2832)कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम्।। (महा॰ सभा॰ 38।23) इति।
तथा स्वयम् एव ब्रवीषि चभूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा।। (गीता 7।4) इत्यादिना;अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते (गीता 10।8) इत्यन्तेन।
(सं) रामानुजः वेङ्कटनाथः ...{Loading}...
।।10.12।। परं ब्रह्म इत्यादेःअमृतम् [श्रुतिप्रदर्शनार्थं विषयमुपादाय शोधयति – तथेत्यादिना। सामानाधिकरण्यप्रयोगाद्वस्त्वन्तरसामानाधिकरण्यसहपाठाभावाद्भगवतस्तत्तच्छ्रुतिप्रतिपादितपरत्वप्रकारव्यञ्जने तात्पर्याच्च अत्र धामशब्दस्य स्थानादिपरत्वमयुक्तमित्यभिप्रायेणाह – धामशब्दो ज्योतिर्वचन इति। विष्णुसंज्ञं सर्वाधारं धाम इत्यादि धामशब्दप्रयोगेऽपिपरं धाम इति विशेषणादर्शनात्पर्यायान्वयमुखेन तत्प्रदर्शयतिपरं ज्योतिरिति। अथ यदतः इत्यादिवाक्येनाप्राकृतलोकादिविशिष्टत्वंपादोऽस्य सर्वा भूतानि [छां.उ.3।12।6] इत्यादिव्यपदेशवशसिद्धपुरुषसूक्तप्रकरणैकार्थ्याच्च समीहितमखिलं सिद्धम्परं ज्योतिरुपसम्पद्य इति वाक्येन मुक्तप्राप्यत्वादिकम्;परं ज्योतिः इति विशिष्टप्रयोगश्च सिद्धः। तं (तत्) देवा ज्योतिषां ज्योतिः [बृ.उ.4।4।16] इत्यादिना देवोपास्यत्वमुखेन ज्योतिषां ज्योतिष्ट्वेन च परत्वमर्थलब्धम्। भगवदसाधारणं परमशब्दविशेषितं पावनत्वं दर्शयितुं पवित्रशब्दस्यात्र संज्ञात्वव्युदासायाहपरमं पावनमिति। विनाशकरमित्यत्र कल्मषशब्दो बुद्ध्या निष्कृष्यानुसन्धेयः। प्रदूयन्ते; नश्यन्तीत्यर्थः। सूत्रं च – तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् [ब्र.सू.4।1।13] इति। तत्त्वनिर्णयैकतत्परनारायणानुवाकवाक्येनापि परब्रह्मत्वादिकंभवान् इति निर्दिष्टदेवताविशेषस्यैव संवादयतिनारायणेति। अनयोर्वाक्ययोः प्रथमौ नारायणशब्दौ लुप्तविभक्तिकौ;तत्त्वं नारायणः परः इत्यादिसहपाठवशाद्व्यस्तत्वं प्रथमान्तत्वं च प्राप्तम्। तथैव सविभक्तिकतया श्रुत्यन्तरेऽधीयतेनारायणः परं ब्रह्म इत्यादि। एतेन पञ्चमीसमासतां वदन् भगवद्द्वेषी प्रत्युक्तः; सर्वश्रुतिस्मृतिसूत्रन्यायविरोधाच्च। इति हि श्रुतयोवदन्तीत्यत्रयतो वा इमानि इत्यादिकमखिलमन्वेतव्यम् मध्ये तत्तदर्थवैशद्यायावान्तरवाक्यम्। एवं श्रुतिसिद्धोऽर्थः स्मृतीतिहासपुराणायमानमहर्षिवचनाच्छ्रुतिवदन्यानपेक्षसर्वज्ञवचनाच्च सिद्ध इत्याह – पुरुषम् इति सार्धेन। सर्वशब्देनाविगीतत्वं विवक्षितम्। परावरतत्त्वयाथात्म्यविद इति ऋषिशब्दाभिप्रेतोक्तिः। तेनाप्ततमत्वमुक्तं भवति। त्वाम् इत्येतद्ब्रह्मरुद्रादिविशेषान्तरव्युदासार्थमित्यभिप्रायेण – त्वामेवेत्युक्तम्। यद्वा अवतीर्णं त्वामेवेत्यर्थः। शाश्वतं नित्यम्;दिव्यं परमव्योमनिलयम्;पुरुषं परात्परं पुरिशयं पुरुषमीक्षते [प्रश्नो.5।5] इत्यादिप्रतिपादितम्। शाश्वतं दिव्यं पुरुषम् इति व्युत्क्रमोपादानं दिवि वर्तमानस्य पुरुषस्य पुरुषसूक्तोदितामृतत्रिपाद्विभूतिविशिष्टवेषेण शाश्वतत्वमिह विवक्षितमिति व्यञ्जनार्थम्। आदिश्चासौ देवश्चेत्यादिदेवः जगत्कारणभूतः क्रीडारूपजगत्कारणव्यापारच्चेत्यर्थः। स्मरन्ति च – क्रीडतो बालकस्येव [वि.पु.1।2।18]क्रीडा हरेरिदं सर्वंबालः क्रीडनकैरिव [म.भा.2।97।31] इति। सूत्रितं चलोकवत्तु लीलाकैवल्यम् [ब्र.सू.2।1।33] इति। एतेन ब्रह्मादीनामपि देवजात्यनुप्रविष्टानां परमपुरुषलीलोपकरणत्वं कार्यत्वं चोक्तं भवति। नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते [ना.उ.1] एको ह वै नारायण आसीन्न ब्रह्मा नेशानः [महो.1।1] तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि [मुं.उ.2।1।7]एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोध – (जावुभौ) जौ स्मृतौ [म.भा.12।341।19]आवां तवाङ्गे सम्भृतौ [ह.वं.] इत्याद्याः। कारणवाक्यार्थ उक्तः; शोधकवाक्यार्थमुपलक्षयति – अजमिति। कर्मकृतजन्मादिरहितमित्यर्थः। स्वरूपापेक्षया वा निर्विकारत्वमुच्यते। विभुम् आकाशवत्सर्व(गतं सुसूक्ष्मं)गतश्च नित्यः [शां.उ.2।1] इति प्रक्रियया व्याप्तं नियन्तारमिति वा। एतेन कारणत्वाद्यनुगुणव्याप्तिनियमनादिकमन्तर्यामिब्राह्मणादिसिद्धं स्मारितम्। एतैः पदैः एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः [सुबालो.7] इति श्रुतिः सूचिता। सर्व इति सामान्यतः सङ्ग्रहेऽप्याप्ततमत्वविवक्षया नारदादेः पृथगभिधानम्। देवर्षिशब्देन जात्यापि सत्त्वोत्तरत्वं प्रकाश्यते। तत्राप्यसौदेवर्षीणां च नारदः [10।26] इति प्रकृष्टः। असितः; देवलश्च तस्य पिता। व्यासश्चात्र भगवान् पाराशर्यः। आहुस्त्वामृषयः सर्वे इत्यादिकं संवादयति – ये चेति। वेदविदः कर्मभागवेदिनः; अध्यात्मविदः वेदान्तार्थवेदिनः। कृष्णं महात्मानं सनातनं धर्मं वदन्तीत्यन्वयः। महात्मशब्देन सर्वातिशायि परमैश्वर्यादिकं विवक्षितम् महानात्मेति परमात्मत्वं वा; स वा एष महानज आत्मा [बृ.उ.4।4।22] इत्यादेः। यागदानादयो हि देशकालादिपरिमितफलदायिनः; स्वयं चानित्याः अयं तु नित्यनिरतिशयफलदायी; नित्यश्चेति सनातनशब्देन धर्मस्य विशेषणम्। पवित्रशब्दोऽत्र पापनिबर्हणपरः। पुण्यशब्दोऽभिमतफलविशेषसाधनपरः। मङ्गलशब्दश्च स्वसन्निधिमात्रेणातिसमृद्धिहेतुभूतकल्याणवस्तुपरः। त्रैलोक्यं पुण्डरीकाक्षः इति कार्यकरणभावेन शरीरात्मभावेन वा सामानाधिकरण्यम्। त्रयो लोकास्त्रैलोक्यम् – बद्धमुक्तनित्या इत्यर्थः। यद्वोपलक्षणतया भूम्यन्तरिक्षादिकमुच्यते। पुण्डरीकाक्षशब्देन अन्तरादित्यविद्याप्रतिपादितविलक्षणविग्रहत्वं दर्शितम्। तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी [छां.उ.1।6।7] इत्यस्य च वाक्यस्य द्रविडभाष्योदितेषु षट्स्वर्थेषु सिद्धान्तत्वेन भाष्यकारपरिगृहीतास्त्रयोऽर्थाः। तथाहि वेदार्थसङ्ग्रहे दर्शितं – गम्भीराम्भस्समुद्भूतसुमृष्टनालरविकरविकसितपुण्डरीकदलामलायतेक्षणः इति। इदं च वरदगुरुभिस्तत्त्वसारे दर्शितं प्रपञ्चितं च। नारायणशब्देन परतत्त्वनिर्णयैकपरनारायणानुवाकसूचनम्। श्रीमान् क्षीरार्णवनिकेतनः इत्याभ्यां ह्रीश्च ते लक्ष्मीश्च पत्न्यौ [यजुषि.आ.3।13।3] अम्भस्यपारे [म.ना.1।1] यमन्तस्समुद्रे [म.ना.1।3] इत्यादिकं स्मारितम्। उत्सृज्यागतः इत्यवतारमात्रत्वं विवक्षितम्। कृष्णावतारदशायामपि क्षीरार्णवगतनागपर्यङ्कशायिविग्रहस्य तत्रैव स्थितत्वात्। साक्षादिति – न त्वौपचारिकः आत्मान्तरव्यवहितो वेत्यर्थः। तथेति – प्रकरणान्तरत्वव्यत्यर्थम्। देवर्षिर्नारदस्तथा इति व्याख्येयविभागावगमात्तत्तदुक्तवाक्योपादानमपि तथाविभागेन कुर्मह इति च दर्शितम्। तत्र कृत्स्नम् इत्यादि नारायणस्यैव सर्वाश्रयत्वात्सर्वप्रकारातिशययोगित्वाद्वा। तत्पुण्यम् इत्यादिकं ब्रह्मशब्दानुरोधेन नारायणविषयं वा; प्रकरणविशेषेण तदाश्रितस्थानप्रशंसनं वा। स्वयमेवेति – स्वतःसर्वज्ञो ब्रह्मादीनामपि गुरुस्त्वमेवेत्यर्थः। भूमिरापः [7।4] इत्यादिषु सर्वशेषित्वं सर्वकारणत्वं सर्वशरीरित्वमित्यादिकमुक्तम्।
(सं) रामानुजः (Eng) आदिदेवानन्दः ...{Loading}...
10.12 - 10.13 Arjuna said You are He whom the Srutis proclaim as the Supreme Brahman, the Supreme Light, the Supreme Sanctifier. Thus the Srutis assert: ‘From whom all these beings are born, by whom, when born, they live and unto whom they go when they perish - desire to know that well. This is Brahman’ (Tai. U., 3.1.1); ‘He who knows Brahman attains the Highest’ (Ibid., 2.1.1); and ‘He who knows the Supreme Brahman becomes the Brahman’ (Mun. U., 3.2.9). Likewise He is the Supreme Light. The term ‘Dhaman’ connotes light. He is the Supreme Light as taught (in the Upanisads): ‘Now, the light which shines higher than this heaven ৷৷.’ (Cha. U., 3.13. 7); ‘Attaining the Supreme Light. He appears with His own form’ (Ibid., 8.12.2); ‘The gods worship Him as the Light of lights’ (Br. U., 4.4.16). So also He is the Supreme Sanctifier: He makes the meditator bereft of all the impurities, and also destroyes them without any trace. The Srutis declares: ‘As water clings not to the leaf of a lotus-flower, so evil deeds cling not to him who knows thus’ (Cha. U., 4.14.3): ‘Just as the fibre of Isika reed (reed-cotton) laid on a fire is burnt up, so also all his sins are burnt up’ (Ibid., 5.24.3); and ‘Narayana is Supreme Brahman, Narayana is Supreme Light, Narayana is Supreme Self’ (Ma. Na., 9.4). Sages are those who know in reality the higher truth (the Supreme Brahman), and the lower truth (individual selves); they speak of You as the eternal Divine Person, Primal Lord, the unborn and all-pervading. So also divine sage Narada, Asita, Devala and Vyasa declare: ‘This Narayana, Lord of Sri, the resident of the Milk Ocean, has come to the city of Mathura abandoning his Serpent-couch.’ ‘Where Madhusudana is, there is the blessed Dvaravati. He is the Lord Himself, the ancient One and Eternal Dharma (Ma. Bh. Vana. 88. 24-25). Those who know the Vedas and those who know the self declare the great-minded Krsna to be the eternal Dharma. Of all sanctifiers, Govinda is said to be the most sanctifying, the most auspicious among the auspicious. The lotus-eyed God of gods, the eternal, abides as the three worlds ৷৷. Hari who is beyond thought, abides thus. Madhusudana is there alone’ (Ma. Bha. Vana., 88.24-28). Similarly it is stated: ‘O Arjuna, where the divine, the eternal Narayana the Supreme Self is, there the entire universe, the sacred water and the holy shrines are to be found. That is sacred, that is Supreme Brahman, that is sacred waters, that is the austerity grove ৷৷. there dwell the divine sages, the Siddhas and all those rich in austerities where the Primal Lord, the agent Yogin Madhusudana dwells. It is the most sacred among the sacred. For you, let there be no doubt about this’ (Ibid., 90.28-32); ‘Krsna Himself is the origin and dissolution of all beings. For, this universe, consisting of sentient and non-sentient entities, was generated for the sake of Krsna’ (Ma. Bha. Sabha., 38.23). And you yourself say so in the passage beginning with ‘Earth, water, fire, ether, mind, intellect and Ahankara
- this Prakrti, which is divided eightfold, is Mine’ (7.4) and ending with ‘I am the origin of all; from Me proceed everything’ (10.8).
अभिनवगुप्त-सम्प्रदायः
(सं) अभिनव-गुप्तः मूलम् ...{Loading}...
।।10.12।। No commentary.
(सं) अभिनव-गुप्तः (Eng) शङ्करनारायणः ...{Loading}...
10.12 Sri Abhinavagupta did not comment upon this sloka.
माध्व-सम्प्रदायः
(सं) मध्वः मूलम् ...{Loading}...
।।10.12 – 10.15।। ब्रह्म परिपूर्णम्। अथ कस्मादुच्यते परं ब्रह्म ৷৷. बृहद्बृहत्या बृंहयति [अ.शिर.4] इति च श्रुतिः। बृह बृहि वृद्धाविति पठन्ति। परमं यो महद्ब्रह्म [म.भा.13।149।9] इति च। विविधमासीदिति विभुः। तथा हि वारुणशाखायाम् – विभु प्रभु प्रथमं मेहनावतः [ऋक्सं.2।7।2।5] इति स ह्येव प्रभावाद्विविधोऽभवत् इति। सोऽकामयत बहु स्यां प्रजायेय [तै.उ.2।6] इत्यादेश्च।
(सं) मध्वः जयतीर्थः ...{Loading}...
।।10.12 – 10.15।। ब्रह्मविभुशब्दावैकार्थ्यपरिहाराय क्रमेण सप्रमाणकं व्याचष्टे – ब्रह्मेति। परं वस्तु ब्रह्मेति,कस्मादुच्यते बृहतिं पूर्णं भवति बृंहयति पूरयति चान्यान्। बृहतेर्मन्प्रत्ययोऽमागमश्च। ईश्वरो ब्रह्मणोऽन्यः स कथं परं ब्रह्मेत्युच्यते इत्यत उक्तम् – परममिति। विविधमनेकरूपत्वेनाभवत्। मेहनावतः सेचकस्य भगवतः प्रथमं रूपं विभु प्रभु चेत्येतदनूद्य व्याख्यायते। प्राभवत्समर्थोऽभवदिति प्रभुः विविधोऽभवदिति विभुः। सोऽकामयत इति विविधभवने श्रुत्यन्तरम्। विप्रसम्भ्यो ड्वसंज्ञायाम् [अष्टा.3।2।180] इति च स्मृतिः।
शाङ्कर-सम्प्रदायः
(सं) शङ्करः मूलम् ...{Loading}...
।।10.12।। –,परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान्। पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदिदेवं सर्वदेवानाम् आदौ भवम् आदिदेवम् अजं विभुं विभवनशीलम्।। ईदृशम् –,
(सं) शङ्करः (हि) हरिकृष्णदासः ...{Loading}...
।।10.12।। ऊपर कही हुई भगवान्की विभूतिको और योगको सुनकर अर्जुन बोला –, आप परमब्रह्मपरमात्मा; परमधाम – परमतेज और परमपावन हैं तथा आप नित्य और दिव्य पुरुष हैं अर्थात् देवलोकमें रहनेवाले अलौकिक पुरुष हैं एवं आप सब देवोंसे पहले होनेवाले आदिदेव; अजन्मा और व्यापक हैं।
(सं) शङ्करः (Eng) गम्भीरानन्दः ...{Loading}...
10.12 Bhavan, You; are the param brahma, supreme Brahman, the supreme Self; the param dhama, supreme Light; the paramam pavitram, supreme Sanctifier. Sarve, all; rsayah, the sages-Vasistha and others; tatha, as also; the devarisih, divine sage; naradah, Narada; Asita and Devala ahuh, call; tvam, You; thus: Sasvatam, the eternal; divyam, divine; purusam, Person; adi-devam, the Primal God, the God who preceded all the gods; ajam, the birthless; vibhum, the Omnipresent-capable of assuming diverse forms. And even Vyasa also speaks in this very way. Ca, and; svayam, You Yourself; eva, verily; bravisi, tell; me, me (so).
(सं) शङ्करः आनन्दगिरिः ...{Loading}...
।।10.12।। निरस्ताशेषविशेषं निरुपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपं तद्धीफलं च श्रुत्वा निरुपाधिकरूपस्य प्राकृतबुद्ध्यनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिग्राह्यं सोपाधिकं रूपं विस्तरेण,श्रोतुमिच्छन्पृच्छतीत्याह – यथोक्तामिति। परं ब्रह्म भवानिति लक्ष्यनिर्देशः। तस्य लक्षणार्थं परं धामेत्यादिविशेषणत्रयम्। धामशब्दस्य स्थानवाचित्वं व्यावर्तयन्व्याचष्टे तेज इति। तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्थ्यम्। प्रकृष्टं पावनमत्यन्तशुद्धत्वमुच्यते। यदेवंलक्षणं परं ब्रह्म तद्भवानेव नान्य इत्यर्थः। कुतस्त्वमेवमज्ञासीरित्याशङ्क्याप्तवाक्यादित्याह – पुरुषमिति। दिवि परमे व्योम्नि भवतीति दिव्यस्तं सर्वप्रपञ्चातीतं दीव्यति द्योतत इति देवः स चादिः सर्वमूलत्वादत एवाजस्तं त्वां सर्वगतमाहुरिति संबन्धः।
(सं) शङ्करः मधुसूदन-सरस्वती ...{Loading}...
।।10.12।। एवं भगवतो विभूतिं योगं च श्रुत्वा परमोत्कण्ठितः अर्जुन उवाच – परं ब्रह्म परं धामं आश्रयः प्रकाशो वा। परमं पवित्रं पावनं च भवानेव। यतः पुरुषं परमात्मानं शाश्वतं सर्वदैकरूपं दिवि परमे व्योम्नि,स्वस्वरूपे भवं दिव्यं सर्वप्रपञ्चातीतमादि च सर्वकारणं देवं च द्योतनात्मकं स्वप्रकाशमादिदेवं अतएवाजं विभुं सर्वगतं त्वामाहुरिति संबन्धः।
(सं) शङ्करः नीलकण्ठः ...{Loading}...
।।10.12 – 10.13।। एवं एतां विभूतिं योगं चेत्यादिना विभूतिज्ञानस्य फलोदर्कं श्रुत्वा तत्प्राप्त्युत्सुकः प्रथमं स्तुत्या भगवन्तमावर्जयन्नर्जुन उवाच – परमिति। परं ब्रह्म नत्वपरमुपास्यम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इति श्रुतेः। परं धाम ज्योतिः नत्वपरं वृत्तिरूपं ज्ञानम्। एतस्यह्रीर्धीर्भीरित्येतत्सर्वं मन एव इति श्रुतेर्वृत्तिरूपत्वात्। परमं पवित्रं न तु तीर्थादिवदपरमं भवान्। तत्र मानमाह – पुरुषमिति सार्धेन। पुरुषं देहान्तरस्थम्। शाश्वतं नित्यं। दिव्यं दिवि हार्दाकाशे आविर्भूतम्। आदिदेवं सूत्रात्मनोऽप्याद्यम्। अतएव अजं विभुं व्यापकम्। त्वां ऋषय आहुरिति संबन्धः।
(सं) शङ्करः धनपतिः ...{Loading}...
।।10.12।। मच्चित्तत्वादिप्रकारभक्तिद्वाराऽविकम्पयोगसाधनभूतौ विभूतियोगौ संक्षेपतः श्रुत्वा विस्तरश्रवणोत्सुकः अर्जुन उवाच – परमिति। भवान् वासुदेवः परं अक्षरं निरञ्जनं निर्गुणं ब्रह्म। परस्य ब्रह्मणो लक्षणमाह। परं धाम परं तेजः सूर्यादितेजसामपि तेजः। यस्य भासा सर्वमिदं विभाति इति श्रुतेः। अस्यार्थस्य निरञ्जने ब्रह्मणि सामञ्जस्यमभिप्रेत्य परं धाम परं स्थानमित्यर्थ आचार्यैरुपेक्षितः। पवित्रं पावनं परमं प्रकृष्टं ज्ञानमात्रेण सवासनाऽविद्याकामकर्मेभ्यो मोचकत्वात्। एतादृशं परं ब्रह्म भवानेव नान्यः। नन्वेत्त्वया कुतो ज्ञातमिति चेदाप्तवाक्यादित्याह। पुरुषं परि शयं पूर्णं परमात्मानं अतएव शाश्वतं सर्वदैकरसं दिव्यं दिवि परमे व्योम्नि हृदयाकाशे भवं दिव्यम्। आदिदेवं सर्वेषां ब्रह्मादिदेवानामादिभवं अतएवाजं। विभुं विभवनशीलं। विभवनमित्यस्य विविधं भवनमिति व्यापनमिति वार्थः।
वल्लभ-सम्प्रदायः
(सं) वल्लभः मूलम् ...{Loading}...
।।10.12 – 10.14।। एवं सकलेतरविसजातीयं भगवतो योगप्रभावं तादृशविभूतिहेतुत्वं स्वानन्यजनकात्मत्वं च निशम्य तद्विस्तारं ज्ञातुकामो भगवन्तं स्तुवन् अर्जुन उवाच – परं ब्रह्मेति सप्तभिः धर्मधर्म्यभिप्रायेण। इदं च सर्वं श्रुतेरिव प्रतिवाक्यभूतं भवान् परं ब्रह्मेत्यादि। त्वामेवाहुः सर्वे ऋषयः; तथा महाभगवदीयो मर्यादापुष्टिभक्तः देवर्षिर्नारदः आह असितो देवलो व्यासश्च – एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः। नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम् [म.भा.3।88।24] इति भारते। कृष्ण एव हि भूतानामुत्पत्तिरपि चाव्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् इत्यादीनि भूयांसि महर्षिवचनानि श्रूयन्ते। भागवते [10।37।10] देवर्षिवचनं – कृष्ण कृष्ण प्रमेयात्मन्योगेश जगदीश्वर इत्यादि। स्वयं च ब्रवीषिअहं सर्वस्य प्रभवः [10।8] इत्यादि। पुरुषोत्तम एव स्वमुखेन स्वस्वरूपं स्वमाहात्म्यं च वदति; नान्य इति। तदेतत्सर्वोक्तत्वात्सत्यमेव मन्ये यन्मां त्वं च वदसि। अतो भगवन् षडगुणपूण ज्ञानं त्वय्येव गुणः त्वद्दत्तमेवान्यत्रोद्भवतीति नान्ये देवा दानवाश्च ते व्यक्तिं अनन्यसाधारणं योगप्रभावं तत्तद्विभूतिरूपां व्यक्तिं च ते विदुः।
(सं) वल्लभः पुरुषोत्तमः ...{Loading}...
।।10.12।। एवंन मे विदुः सुरगणाः [10।2] इत्यादिना सर्वेषां स्वावेदनयुक्तानांयो मामजमनादिं च [10।3] इत्यादिना स्वज्ञानस्योत्तमत्वं प्रतिपादितम्। ततः सर्वभावोत्पत्तिः स्वत उक्ता स्वरूपा या; स्वस्वविभूतिज्ञस्य स्वभजने स्वप्राप्तिमुक्तवान्; एतत्सर्वजिज्ञासुरर्जुनः प्रभुं विज्ञापयति सप्तभिः। विज्ञप्तेरपि भगवदात्मत्वाय षड्गुणधर्मिसमसङ्ख्यैः श्लोकैर्विज्ञापयति – अर्जुन उवाच। परं ब्रह्मेति। परं पुरुषोत्तमाख्यं ब्रह्म बृहद्व्यापकं परं धाम पुरुषोत्तमात्मकतेजोरूपं रमणात्मगृहात्मकं वा; परमं पवित्रं सर्वोत्कृष्टं सर्वपावनम्; एतत्सर्वरूपो भवान् सत्यमेवेत्यर्थः। कथमेवमवगतं इत्यत आह – पुरुषमिति। पुरुषं पुरुषोत्तमम्। अन्यत्रापि तथात्वमाशङ्क्य शाश्वतं नित्यमिति। अक्षरादिष्वपि नित्यत्वमाशङ्क्य दिव्यमित्याह क्रीडनैकरूपम्। अवतारादिष्वपि तथात्वमाशङ्क्याह – आदिदेवमिति। मूलरूपमित्यर्थः। परिदृश्यमानजन्माद्याशङ्कायामाह – अजमिति। जन्मरहितम्। जन्माभावे जन्मप्रतीतिः कथं इत्यत आह – विभुमिति। समर्थमित्यर्थः। तथाप्रतीतिकरणसमर्थमिति भावः।
संस्कृतटीकान्तरम्
(सं) श्रीधर-स्वामी ...{Loading}...
।।10.12।। संक्षेपेणोक्ता विभूतीर्विस्तरेण जिज्ञासुर्भगवन्तं स्तुवन्नर्जुन उवाच – परं ब्रह्मेति सप्तभिः। परं ब्रह्म च; परं धाम च आश्रयः; परमं च पवित्रं भवानेव। कुत इत्यत आह। यतः शाश्वतं नित्यं पुरुषं तथा दिव्यं द्योतनात्मकं स्वप्रकाशं च आदिश्चासौ देवश्च तं। देवानामादिभूतमित्यर्थः। तथा अजमजन्मानं विभुं व्यापकं त्वामेवाहुः।
हिन्दी-टीकाः
(हि) चिन्मयानन्दः ...{Loading}...
।।10.12।। See commentary under 10.13.
(हि) तेजोमयानन्दः अनुवादः ...{Loading}...
।।10.12।। अर्जुन ने कहा आप -परम ब्रह्म, परम धाम और परम पवित्र हंै; सनातन दिव्य पुरुष, देवों के भी आदि देव, जन्म रहित और सर्वव्यापी हैं।।
(हि) रामसुखदासः अनुवादः ...{Loading}...
।।10.12 – 10.12।। अर्जुन बोले – परम ब्रह्म, परम धाम और महान् पवित्र आप ही हैं। आप शाश्वत, दिव्य पुरुष, आदिदेव, अजन्मा और विभु (व्यापक) हैं – ऐसा सब-के-सब ऋषि, देवर्षि नारद, असित, देवल तथा व्यास कहते हैं और स्वयं आप भी मेरे प्रति कहते हैं।
(हि) रामसुखदासः टीका ...{Loading}...
।।10.12।।व्याख्या –’परं ब्रह्म परं धाम पवित्रं परमं भवान्’– अपने सामने बैठे हुए भगवान्की स्तुति करते हुए अर्जुन कहते हैं कि मेरे पूछनेपर जिसको आपने परम ब्रह्म (गीता 8। 3) कहा है, वह परम ब्रह्म आप ही हैं। जिसमें सब संसार स्थित रहता है, वह परम धाम अर्थात् परम स्थान आप ही हैं (गीता 9। 18)। जिसको पवित्रोंमें भी पवित्र कहते हैं – ‘पवित्राणां पवित्रं यः’ वह महान् पवित्र भी आप ही हैं।
‘पुरुषं शाश्वतं दिव्यमादिदेवमजं ৷৷. स्वयं चैव ब्रवीषि मे’– ग्रन्थोंमें ऋषियोंने, (टिप्पणी प₀ 549.1) देवर्षि नारदने, (टिप्पणी प₀ 549.2); असित और उनके पुत्र देवल ऋषिने (टिप्पणी प₀ 549.3) तथा महर्षि व्यासजीने (टिप्पणी प₀ 549.4) आपको शाश्वत, दिव्य पुरुष, आदिदेव, अजन्मा और विभु कहा है।
आत्माके रूपमें ‘शाश्वत’ (गीता 2। 20), सगुण-निराकारके रूपमें ‘दिव्य पुरुष’ (गीता 8। 10), देवताओँ और महर्षियों आदिके रूपमें ‘आदिदेव’ (गीता 10। 2), मूढ़लोग मेरेको अज नहीं जानते (गीता 7। 25) तथा असम्मूढ़लोग मेरेको ‘अज’ जानते हैं (गीता 10। 3 ) – इस रूपमें अज और मैं अव्यक्तरूपसे सारे संसारमें व्यापक हूँ (गीता 9। 4) – इस रूपमें ‘विभु’ स्वयं आपने मेरे प्रति कहा है।
आङ्ग्ल-टीकाः
(Eng) शङ्करनारायणः ...{Loading}...
10.12. - 10.13. Arjuna said You are the Supreme Brahman, Supreme Abode, Supreme Purifier. All the seers and also the divine seer Narada, Asita Devala, Vyasa describe You as the Eternal Divine Soul, the unborn, all-manifesting First-God. You too say so to me.
(Eng) गम्भीरानन्दः ...{Loading}...
10.12-10.13 Arjuna said You are the supreme Brahman, the supreme Light, the supreme Sanctifier. All the sages as also the divine sage Narada, Asita, Devala and Vyasa [Although Narada and the other sages are already mentioned by the words ‘all the sages’, still they are named separately because of their eminence. Asita is the father of Devala.] call You the eternal divine Person, the Primal God, the Birthless, the Omnipresent; and You Yourself verily tell me (so).
(Eng) पुरोहितस्वामी ...{Loading}...
10.12 Arjuna asked: Thou art the Supreme Spirit, the Eternal Home, the Holiest of the Holy, the Eternal Divine Self, the Primal God, the Unborn and the Omnipresent.
(Eng) आदिदेवनन्दः ...{Loading}...
10.12 - 10.13 Arjuna said You are Supreme Brahman, the Supreme Light, and the Supreme Sanctifier. All the seers proclaim You as the eternal, divine Person, the Primal Lord, the unborn and all-pervading. So also proclaim the divine sages Narada, Asita, Devala and Vyasa. You Yourself also proclaim this.
(Eng) शिवानन्दः अनुवादः ...{Loading}...
10.12 Arjuna said Thou art the Supreme Brahman, the supreme abode (or the supreme light), the supreme purifier, eternal, divine Person, the primeval God, unborn andn omnipresent.
(Eng) शिवानन्दः टीका ...{Loading}...
10.12 परम् supreme; ब्रह्म Brahman; परम् supreme; धाम abode; पवित्रम् purifier; परमम् supreme; भवान् Thou; पुरुषम् Purusha; शाश्वतम् eternal; दिव्यम् divine; आदिदेवम् primeval God; अजम् unborn; विभुम् omnipresent.Commentary Param Brahma The highest Self. The word Param indicates the pure and attributeless Absolute; free from the limiting adjuncts. It is Satchidananda Brahman. The inferior Brahman is the Brahman with alities (Saguna) or Isvara; Brahman with the limiting adjuncts or the chosen object of meditation by the devotees.Param Dhama means Param Tejah or the supreme light. From the Creator down to the blade of grass the Supreme Being is the support or substratum. Therefore He is known as the supreme abode.Adideva The primeval God or the original God Who existed before all other gods. This God is Para Brahman Itself. It is selfluminous.Pavitram Paramam Supreme purifier. The sacred rivers and holy places of pilgrimage can remove only the sins but Para Brahman can destroy all sins and ignorance; the root cause of all sins. Therefore Para Brahman or the Supreme Self is the supreme purifier.