01 श्री भगवानुवाच

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

+++(श्री भगवानुवाच)+++

भूय एव महाबाहो
श्रृणु मे परमं वचः।
यत्तेऽहं प्रीयमाणाय
वक्ष्यामि हित-काम्यया॥10.1॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः