12 मोघाशा मोघकर्माणो

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

मोघाशा मोघ-कर्माणो
मोघ-ज्ञाना विचेतसः।
राक्षसीम् आसुरीं चैव
प्रकृतिं मोहिनीं श्रिताः॥9.12॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः