16 आब्रह्मभुवनाल्लोकाः

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

आब्रह्म-भुवनाल् लोकाः
पुनर् आवर्तिनो ऽर्जुन।
माम् उपेत्य तु कौन्तेय
पुनर्जन्म विद्यते॥8.16॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः