05 अन्तकाले च

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

अन्तकाले च माम् एव
स्मरन् मुक्त्वा कलेवरम्।
यः प्रयाति स मद्-भावं
याति, नास्त्य् अत्र संशयः॥8.5॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः