15 न माम्

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

न मां दुष्कृतिनो मूढाः
प्रपद्यन्ते नराधमाः
मायया ऽपहृत-ज्ञाना
आसुरं भावमाश्रिताः॥7.15॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः