10 बीजम् माम्

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

बीजं मां सर्व-भूतानां
विद्धि पार्थ सनातनम्।
बुद्धिर् बुद्धिमताम् अस्मि
तेजस् तेजस्विनाम् अहम्॥7.10॥+++(5)+++


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः