22 यं लब्ध्वा

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

+++(स योगः)+++
यं लब्ध्वा चापरं लाभं
मन्यते नाधिकं ततः।
यस्मिन् स्थितो न दुःखेन
गुरुणापि विचाल्यते॥6.22॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः