20 न प्रहृष्येत्प्रियम्

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

न प्रहृष्येत् प्रियं प्राप्य
नोद्विजेत् प्राप्य चाप्रियम्।
स्थिर-बुद्धिर् असम्मूढो
ब्रह्म-विद् ब्रह्मणि स्थितः॥5.20॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः