37 यथैधांसि

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

यथैधांसि समिद्धोऽग्निर्
भस्मसात् कुरुते ऽर्जुन।
ज्ञानाग्निः सर्व-कर्माणि
भस्मसात् कुरुते तथा॥4.37॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः