27 सर्वाणीन्द्रियकर्माणि

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

सर्वाणीन्द्रिय-कर्माणि
प्राण-कर्माणि चापरे।
आत्म-संयम-योगाग्नौ
जुह्वति ज्ञान-दीपिते॥4.27॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः