25 सक्ताः कर्मण्यविद्वांसो

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

सक्ताः कर्मण्य् अविद्वांसो
**यथा कुर्वन्ति भारत।
कुर्याद् विद्वांस् तथा ऽसक्तश्
चिकीर्षुर् लोकसंग्रहम्॥3.25॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः