51 कर्मजम् बुद्धियुक्ता

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

कर्म-जं बुद्धि-युक्ता हि
फलं त्यक्त्वा मनीषिणः।
जन्म-बन्ध-विनिर्मुक्ताः
पदं गच्छन्त्य् अनामयम्॥2.51॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः