49 दूरेण ह्यवरम्

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

दूरेण ह्य् +++(बुद्धियोगाद्)+++ अवरं कर्म
बुद्धि-योगाद् धनञ्जय।
+++(तेन, तत्-प्राधान्यात्)+++ बुद्धौ शरणम् अन्विच्छ,
कृपणाः +++(अयोगि-जनाः)+++ फल-हेतवः॥2.49॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः