01 तन् तथा

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

+++(सञ्जय उवाच)+++

तं तथा कृपयाऽविष्टम्
अश्रु-पूर्णाकुलेक्षणम्।
विषीदन्तम् इदं वाक्यम्
उवाच मधुसूदनः॥2.1॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः