45 अहो बत

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

अहो बत महत् पापं
कर्तुं व्यवसिता वयम्।
यद् राज्य-सुख-लोभेन
हन्तुं स्वजनम् उद्यताः॥1.45॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


हिन्दी-टीकाः


आङ्ग्ल-टीकाः