16 अनन्तविजयं राजा

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

अनन्त-विजयं राजा +++(दध्मौ)+++
कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश् च
सुघोष–मणि-पुष्पकौ॥1.16॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः