04 अत्र शूरा

(सं) विश्वास-प्रस्तुतिः ...{Loading}...

अत्र शूरा महेष्वासा
भीमार्जुन-समा युधि।
युयुधानो विराटश् च
द्रुपदश् च महारथः॥1.4॥


रामानुज-सम्प्रदायः


अभिनवगुप्त-सम्प्रदायः


माध्व-सम्प्रदायः


शाङ्कर-सम्प्रदायः


वल्लभ-सम्प्रदायः


संस्कृतटीकान्तरम्


हिन्दी-टीकाः


आङ्ग्ल-टीकाः