वैशम्पायनः-
ततो युधिष्ठिरो राजा देवैस्सर्षिमरुद्गणैः
पूज्यमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम्
तेनैव दृष्टपूर्वेण सादृश्येनैव पूजितम्
दीप्यमानं स्ववपुषा दिव्यैर्वस्त्रैरुपस्थितम्
चक्रप्रभृतिभिर्देवैर्दिव्यैः पुरुषविग्रहैः
उपास्यमानं विष्णुं च फल्गुनं च सुवर्चसम्
तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम्
तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम्
यथावत् प्रतिपेदात्ते पूजया देवपूजितौ
अपरस्मिन्वरोद्देशे कर्णं शस्त्रभृतां वरम्
द्वादशादित्यसहितं ददर्श कुरुनन्दनः
अपरस्मिंस्ततो देशे मरुद्गणवृतं प्रभुम्
भीमसेनमथापश्यत्तेनैव वपुषान्वितम्
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा
नकुलं सहदेवं च ददर्श कुरुनन्दनः
तथा ददर्श पाञ्चालीं कृष्णामुत्पलगन्धिनीम्
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीं सूर्यवर्चसम्
तत्रैनां सहसा राजा स्प्रष्टुमैच्छद्युधिष्ठिरः
ततोऽस्य भगवानिन्द्रः कथयामास देवराट्
इन्द्रः-
श्रीरेषा द्रौपदीरूपा त्वदर्थं मानुषीकृता
लक्ष्मीर्देवी लोककान्ता पुण्यगन्धा युधिष्ठिर
रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः
द्रौपद्यास्तनया राजन्युष्माकं चामितौजसः
पश्य गन्धर्वराजानं धृतराष्ट्रं च पार्थिवम्
एतदर्थं विजानीहि भ्रातरं पूर्वजं पितुः
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः
सूर्यपुत्रोऽग्रजश्श्रेष्ठो राधेय इति विश्रुतः
आदित्यसहितो याति पश्यैनं पुरुषर्षभ
साध्यानामपि देवानां वसूनां मरुतामपि
गणेषु पश्य राजेन्द्र वासुदतवपदानुगान्
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान्
सोमेन सहितं पश्य सौभद्रमपराजितम्
अभिमन्युं महेष्वासं निशाकरसमद्युतिम्
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः
विमानेन सदाभ्येति पिता तव ममान्तिकम्
वसुभिस्सहितं पश्य भीष्मं शान्तनवं नृपम्
द्रोणं बृहस्पतेः पार्श्वे गुरुपुत्रं निशामय
एते चान्ये महीपाला योधास्तव च पाण्डव
गन्धर्वसहिता यान्ति यक्षैः पुण्यजनैस्तथा
गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तम
त्यक्त्वदेहा जितस्वर्गाः पुण्यवाग्बुद्धिसत्तमाः