वैशम्पायनः-
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः
स्वयं विग्रहवान्धर्मो राजानं सम्परीक्ष्य तम्
तत्राजगाम यत्रास्ते कुरुराजो युधिष्ठिरः
तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु
समागतेषु देवेषु व्यगमत्तत्तमो नृप
नादृश्यत तदा यत्र यातनाः पापकर्मिणाम्
नदीं वैतरणीं चैव कूटशाल्मलिना सह
लोहकुम्भीश्शिलाश्चैव मशकान्दंशकानपि
विकृतानि शरीराणि यानि तत्र समन्ततः
ददर्श राजा कौन्तेयस्तान्सर्वान्सुमहाप्रभान्
तत्र वायुस्सुखस्पर्शः पुण्यगन्धवहश्शुचिः
ववौ देवसमीपस्थश्शीतलो मृदुसम्मितः
मरुद्भिस्सह शक्रेण वसवस्तु महाग्निना
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपि दिवौकसः
सर्वे तत्र समाजग्मुस्सिद्धाश्च परमर्षयः
यत्र राजा महातेजास्स्थितो धर्मसुतोऽभवत्
ततश्शक्रस्सुरपतिश्श्रिया परमया युतः
युधिष्ठिरमुवाचेदं सान्त्वपूर्वं हि मानयन्
इन्द्रः-
युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो
सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव
भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता॥
अवश्यं नरकस्तात द्रष्टव्यस्सर्वराजभिः
न च मन्युस्त्वया कार्यश्शृणु चेदं वचः परम्
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः
पूर्वं निरयभाग्यश्च पश्चात्स्वर्गमुपैति सः
भूयिष्ठपापकर्मा यस्स पूर्वं स्वर्गमश्नुते
भूयिष्ठशुभकर्मा त्वमल्पं जिह्मं तवाच्युत
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप
व्याजेन हि त्वया द्रोण उपचीर्णस्सुतं प्रति
व्याजेनैव ततो राजन्दर्शितं नरकं तव
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा
तथैव द्रौपदी कृष्णा व्याजेन नरकं गताः
आगच्छ नरशार्दूल मुक्तास्ते चापि किल्बिषात्
स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य च नरोत्तम
कर्णश्चैव महेष्वासस्सर्वास्त्रविधुषां वरः
स गतः परमां सिद्धिं यदर्थं परितप्यसे
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो
स्वस्थो भव महाबाहो जहि शोकं ततो नृप
भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान्
स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः
अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव
विहरस्व मया सार्धं गतशोको निरामयः
कर्मणां तव पुण्यानां ज्ञानानां तपसां तथा
दानानां च महाभाग फलं प्राप्नुहि पाण्डव
अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि
उपसेवन्तु कल्याण्यो विरजोऽम्बरभूषणाः
राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान्
प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत्
उपर्युपरि राज्ञां वै तव लोका युधिष्ठिर
हरिश्चन्द्रसमः पार्थ येषु त्वं विचरिष्यसि
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः
दौष्यन्तिर्भरतो यत्र तत्र त्वं विहरिष्यसि
एषा पुण्या देवनदी पार्थ त्रैलोक्यपावनी
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि
अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति
गतशोको निरायासो मुक्तवैरो भविष्यसि
वैशम्पायनः-
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः
धर्मः-
भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक
मद्भक्त्या सत्यवाक्यैश्च शमेन च दमेन च
एषा तृतीया जिज्ञासा तव राजन्कृता मया
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः
अत्र स्नातस्य ते भावो मानुषोऽथ गमिष्यति
गतशोको निरायासो मुक्तसङ्गो भविष्यति
पूर्वं परीक्षितोऽसि त्वं प्रश्नाद्द्वैतवने मया
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि
सोदर्येषु विनष्टेषु द्रौपद्यां चैव भारत
श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः
इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि
विशुद्धोऽसि महाभाग सुखी विगतकल्मषः
न च ते भ्रातरः पञ्च नरकार्हा विशाम्पते
मायैषा देवराजेन महेन्द्रेण प्रयोजिता
अवश्यं नरकं तात द्रष्टव्यं सर्वराजभिः
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम्
न सव्यसाची भीमसेनो यमौ वा सुकुमारकौ
कर्णो वा सत्यवाक्छूरो नरकार्हाश्चिरं न च
वैशम्पायनः-
न कृष्णा राजपुत्री सा नरकार्हा युधिष्ठिर
एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान्
एवमुक्तस्स राजर्षिस्तव पूर्वपितामहः
जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः
गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्कृताम्
अवगाह्य तु तां राजा तनुं तत्याज मानुषीम्
ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः
निर्वैरो गतसन्तापो जले तस्मिन्समाप्लुतः
ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः
धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः