जनमेजयः-
स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः
पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे
एतदिच्छाम्यहं श्रोतुं सर्वविद्धीति मे मतिः
महर्षिणाऽभ्यनुज्ञातो व्यासेनामितकर्मणा
वैशम्पायनः-
स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः
युधिष्ठिरप्रभृतयो यदकुर्वन्त तच्छृणु
स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः
दुर्योधनं श्रिया युक्तं ददर्शासीनमासने
भ्राजमानं महावीर्यं वीरलक्ष्म्याऽभिसंवृतम्
देवैर्भ्राजिष्णुभिस्साध्यैः सहितं पुण्यकर्मभिः
ततो युधिष्ठिरो राजा दुर्योधनममर्षितः
सहसा सन्निवृत्तोऽभूद्दृष्ट्वा दुर्योधनश्रियम्
ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै
सहितः कामयेयं वै लुब्धेनादीर्घदर्शिना
यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा
हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने
द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी
परिक्लिष्टाऽनवद्याङ्गी गुरुमध्ये तपस्विनी
स्वस्ति देवा न मे कामस्सुयोधनमुदीक्षितुम्
तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम
मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव
नारदः -
स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति
युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन
दुर्योधनं प्रति नृपं शृणु राजन्वचो मम
एष दुर्योधनो राजा पूज्यते त्रिदशैस्सह
सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः
वीरलोकगतिं प्राप्तो युद्धे हुत्वाऽऽत्मनस्तनुम्
यूयं सर्वे सुरसमा तदेवानेन हिंसिताः
स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान्
भये महति योऽभीतो बभूव पृथिवीपतिः
नैतन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम्
द्रौपद्यास्तु परिक्लेशं न चिन्तयितुमर्हसि
ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः
सङ्ग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि
स्वर्गं गच्छ यथान्यायं राज्ञा दुर्योधनेन वै
स्वर्गोऽयं नात्र वैराणि भवन्ति मनुजाधिप
वैशम्पायनः-
नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः
भ्रातॄन्पप्रच्छ मेधावी वाक्यं चेदमुवाच ह
युधिष्ठिरः-
यदि दुर्योधनस्यैते वीरलोकास्सनातनाः
अधर्मज्ञस्य पापस्य पृथिवीसुहृदां द्रुहः
यत्कृते पृथिवी नष्टा सहया सरथद्विपा
वयं च मन्युभिर्दग्धा वैरं प्रतिजिहीर्षवः
ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः
सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः
तेषामिदानीं ये लोका द्रष्टुमिच्छामि तानहम्
कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम्
धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान्
ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः
क्व नु ते पार्थिवान्ब्रह्मन्नेतान्पश्यामि नारद
विराटं द्रुपदं चैव धृष्टकेतुमुखांश्च तान्
शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः
अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद