वैशम्पायनः
ततस्सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः
रथेनोपययौ पार्थम् आरोहेत्यब्रवीत् तदा
स्वभ्रातॄन् पतितान् दृष्ट्वा धर्मराजो युधिष्ठिरः
अब्रवीच्छोकसन्तप्तस् सहस्राक्षमिदं वचः
युधिष्ठिरः
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह
न विना भ्रातृभिस्स्वर्गम् इच्छेयं त्रिदशाधिप
सुकुमारी सुखार्हा च राजपुत्री पुरन्दर
साऽस्माभिस्सह गच्छेत तद्भवाननुमन्यताम्
इन्द्रः
भ्रातॄन् द्रक्ष्यसि पुत्रांस्त्वम् अग्रतस्त्रिदिवं गतान्
कृष्णया सहितान् सर्वान् मा शुचो भरतर्षभ
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः
युधिष्ठिरः
अयं श्वा भूतभव्येश मद्भक्तो नित्यमेव ह
स गच्छेत मया सार्धम् आनृशंस्ये हि मे मतिः
इन्द्रः
अमर्त्यत्वं मत्समत्वं च राजञ् श्रेयः कृत्स्नं महतीं चैव कीर्तिम्
सम्प्राप्तोऽसि स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति
युधिष्ठिरः
अनार्यमार्येण सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदद्य
मम श्रिया सङ्गमो नानयाऽस्तु यस्याः कृते भक्तमहं त्यजेयम्
इन्द्रः
स्वर्गे लोके श्ववतां नास्ति धिष्ण्यम् इष्टापूर्तं क्रोधवशा हरन्ति
ततो विद्वन् नरदेवाविचार्य त्यज श्वानं नात्र विचार्यमस्ति ||
युधिष्ठिरः
भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्महत्याकृतेन
तस्मान्नाहं ज्ञातिकल्पं त्यजेयं भक्तं श्वानं स्वर्गसुखार्थमिन्द्र
भीतं भक्तं नान्यदस्तीति चार्तं प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम्
प्राणत्यागादप्यहं नैव मोक्तुं यतेयं वै नित्यमेतद्व्रतं मे
इन्द्रः
शुना दृष्टं क्रोधवशा हरन्ति द्दत्तं भुक्तमिष्टमाशीःप्रदानम्
तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागादाप्स्यसि देवलोकम्
त्यक्त्वा भ्रातॄन् दयितां चैव कृष्णां प्राप्तो ह्येकः कर्मणा स्वेन वीर
श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्वा मुह्यसे संस्थितोऽद्य
युधिष्ठिरः
न विद्यते सद्भिरथापि विग्रहो मृतैर्मर्त्यानामिति लोकेषु निष्ठा
न ते मया जीवयितुं हि शक्यास् तस्मात् त्यागस्तेषु कृतास्सुरेन्द्र
प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः
मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समं मतं मे
वैशम्पायनः
तद्धर्मराजस्य निशम्य वाक्यं धर्मस्वरूपी भगवानुवाच
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैस्संस्तवसम्प्रयुक्तैः
धर्मः
अनुमान्योऽसि राजेन्द्र सद्र्वृत्तेन च मेधया
अनुक्रोशेन चैतेन सर्वभूतेषु भारत
पुरा द्वैतवने चासि मया पुत्र परीक्षितः
पानीयार्थमपक्रान्ता यदा ते भ्रातरो हताः
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ
मात्रोस्सममभीप्सन् वै नकुलं जीवमिच्छसि
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया
तस्मात् स्वर्गे न तुल्यस्ते कश्चिदस्ति नराधिपः
अतस्त्वमक्षयान् लोकान् स्वशरीरेण भारत
प्राप्तोऽसि वीरस्थानानि दिव्यां च गतिमनुत्तमाम्
वैशम्पायनः
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् |
प्रययुस्स्वैर्विमानैस्ते सिद्धाः कामविहारिणः ||
सर्वे विरजसः प्रीताः पुण्यवाग्बुद्धिकर्मिणः
स तं रथं समास्थाय राजा कुरुकुलोद्वहः
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्य रोदसी
ततो देवनिकेतस्थो नारदस्सर्वलोकवित्
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः
नारदः
ये तु राजर्षयः पूर्वे ये चापि समुपस्थिताः
कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति
लोकानावृत्य यशसा तेजसा वृत्तसम्पदा
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात्
तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः
वैशम्पायनः
नारदस्य वचश्श्रुत्वा राजा वचनमब्रवीत्
भ्रातॄनपश्यन् धर्मात्मा स्वपक्षांश्चैव पार्थिवान्
युधिष्ठिरः
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे
तदेव प्राप्तुमिच्छामि लोकानन्यान् न कामये
वैशम्पायनः
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरन्दरः
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्
इन्द्रः
स्थानेऽस्मिन् वस राजेन्द्र कर्मभिर्निर्जिते शुभैः
किं तन्मानुष्यकं स्नेहम् अद्यापि विमुञ्चसि
सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान् क्वचित्
नैतत् ते भ्रातरस्स्थानं सम्प्राप्ताः कुरुनन्दन
अद्यापि मानुषो भावस् स्पृशति त्वां नराधिप
स्वर्गोऽयं पश्य राजर्षीन् सिद्धांश्च त्रिदशालयान्
वैशम्पायनः
युधिष्ठिरस्तु देवेन्द्रम् एवंवादिनमीश्वरम्
पुनरेवाब्रवीद्धीमान् इदं वचनमर्थवत्
तैर्विना नोत्सहे वस्तुम् इह दैत्यनिबर्हण
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः
यत्रासौ बृहती श्यामा बुद्धिसत्त्वसमन्विता
द्रौपदी योषितां श्रेष्ठा यत्र चैव सुता मम