जनमेजयः
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते
वैशम्पायनः
श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत्
प्रस्थाने मतिमास्थाय वाक्यमर्जुनमब्रवीत्
युधिष्ठिरः
कालः पचति भूतानि सर्वाण्येव महामते
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि
वैशम्पायनः
एवमुक्तस्स कौन्तेयः कालः काल इति ब्रुवन्
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान्
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना
ततो युयुत्सुमानाय्य प्रव्रजन् धर्मकाम्यया
अभिषिञ्चत् स्वराज्ये तु तं राजानं परीक्षितम् ||
राज्यं परिददौ सर्वं वेश्यापुत्रे युधिष्ठिरः |
दुःखार्ता चाब्रवीद्राजा सुभद्रामपराजितः
युधिष्ठिरः
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति
यदूनां परिशेषस्य वज्रो राजा कृतश्च ह
अभ्यषिच्य हास्तिनपुरे शक्रप्रस्थे च यादवः
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः
वैशम्पायनः
इत्युक्त्वा धर्मराजस्तां वासुदेवस्य धीमतः
मातुलस्य च वृद्धस्य रामादीनां तथैव च
भ्रातृभिस्सह धर्मात्मा कृत्वोदकमतन्द्रितः
श्राद्धान्युद्दिश्य सर्वेषां चकार विदिवत् तदा
द्वैपायनं नारदं च मार्कण्डेयं तपोधनम्
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्
अभोजयत् स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणम्
ददौ रत्नानि वासांसि ग्रामानश्वान् रथानपि
कन्याश्च द्विजमुख्येभ्यो गा वै शतसहस्रशः
कृपमभ्यर्च्य महेष्वासम् अर्थमानपुरस्कृतम्
आहूय भरतश्रेष्ठ सन्निवेश्यासने तदा|
शिष्यं परीक्षितं तस्मै ददो सम्पूज्य सत्तमः
ततस्तु प्रकृतीस्सर्वास् समानीय युधिष्ठिरः
सर्वमाचष्ट राजर्षिश् चिकीर्षितमथात्मनः
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः
भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः
नैवं कर्तव्यमिति ते तदोचुस्तं नराधिपम्
न च राजा तथाऽकार्षीत् कालपर्यायवित् तदा
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्
गमनाय मतिं चक्रे कृष्णस्य गमनादपि
वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति
धनेच्छा युगपत् प्राप्ता क्रेतृतत्स्वामिभूभृताम्
प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव
राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः
श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवितं मम
इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः |
उत्सृज्याभरणान्यङ्गाज् जगृहे वल्कलान्युत
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी
तथैव सर्वे जगृहुर् वल्कलानि जनाधिप
विधिवत् कारयित्वेष्टिं नैष्ठिकीं भरतर्षभाः
समुत्सृज्याप्सु सर्वेऽग्नीन् प्रतस्थुर्भरतर्षभाः
ततः प्ररुरुदुस्सर्वास् स्त्रियो दृष्ट्वा नरर्षभान्
प्रस्थितान् द्रौपदीषष्ठान् पुरा द्यूतजितानिव
हर्षो बभूव भ्रातॄणां सर्वेषां गमनं प्रति
युधिष्ठिरमतिं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ||
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः
आत्मना सप्तमो राजा निर्ययौ नागसाह्वयात् ||
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ||
न चैनमशकत् कश्चिन्निवर्तस्वेति भाषितुम्
न्यवर्तन्त ततस्सर्वे जना नगरवासिनः
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्
विवेश गङ्गां कौरव्य कौरव्यभुजगात्मजा
चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति
शिष्टाः परीक्षितं त्वन्या मातरः पर्यवारयन्
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी
कृतोपवासाः कौरव्याः प्रययुः प्राङ्मुखास्तदा
योगयुक्ता महात्मानस् त्यागधर्ममुपेयुषः
अभिजग्मुर्बहून् देशान् सरितस्सागरांस्तथा
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्
अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम्
पृष्ठतस्तु वरारोहा श्यामा पद्मायतेक्षणा
द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ||
श्वा चैवानुययौ चैतान् पाण्डवान् प्रस्थितान् वने
क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम्
गाण्डीवं तु धनुर्दिव्यं न मुमोच धनञ्जयः
रत्नलोभान्महाराज तावक्षय्यौ महेषुधी
अग्निं ततस्ते ददृशुर् दीप्तं शैलमिवाग्रतः
मार्गमावृत्य तिष्ठन्तं साक्षात् पुरुषविग्रहम् |
ततो देवस्स सप्तार्चिः पाण्डवानिदमब्रवीत् ||
अग्निः
भोभो पाण्डुसुता वीराः पावकं मां निबोधत
युधिष्ठिर महाबाहो भीमसेन परन्तप
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम
अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम्
अर्जुनस्य प्रतापेन तस्य नारायणस्य च
अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम्
परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन
चक्रं पूर्वं हि यत् कृष्णे स्थितमासीन्महात्मनि
गतं चैतत् पुनर्हस्ते कालेनैष्यति तस्य च
वरुणादाहृतं पूर्वं मयैतत् पार्थकारणात्
गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम्
वैशम्पायनः
ततस्ते भ्रातरस्सर्वे धनञ्जयमचोदयन्
स जले प्राक्षिपत् तत्तु तथाऽक्षय्ये महेषुधी
यथा घनस्य गगने शब्दो भवति भारत |
सलिले क्षिप्यमाणस्य गाण्डीवस्य तथा ह्यभूत् ||
ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत
ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः
ततस्ते त्वन्तरेणैव तीरेण लवणाम्भसः
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् |
ततः पुनस्समावृत्ताः पश्चिमां दिशमाश्रिताः ||
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् |
हरिपादाङ्कविन्यासतीर्थीकृतमहाभुवम् ||
मनोभिः पूजयन्तश्च जनार्दनमनन्दिताः |
विलोकयन्तः प्रासादम् उपस्थानगृहं हरेः ||
उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः