वैशम्पायनः
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि
स्त्रियस्स्वप्नेषु मुष्णन्ती द्वारकां परिधावति
अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु
वृष्ण्यन्धकानखादन्त स्वप्नेषूल्का भयानकाः
अलङ्काराश्च शस्त्राणि ध्वजाश्च कवचानि च
ह्रियमाणा ह्यदृश्यन्त रक्षोभिस्सुभयानकैः
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम्
दिवमारूढवच्चक्रं वृष्णीनां पश्यतां तदा
युक्तं रथं दिव्यमादित्यवर्णं हया हरन् पश्यतो दारुकस्य
ते सागरस्योपरिष्टादगच्छन् मनोजवा मेघपुष्पादिवाहाः
तालस्सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम्
उच्चैर्जह्रुरप्सरसश्च देवा ऊचुर्दिव्या गम्यतां तीर्थयात्रा
भगवद्दर्शनस्पर्शस्नेहैर्विजितभोगिनाम्
दिवः प्रवेशनार्थं ते विमानैर्दिवमाययुः
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः
सान्तःपुरास्तीर्थयात्राम् ईहन्तः पुरुषर्षभाः
ततो मनोहरा हृष्टाः पेयं मांसं मधूनि च
बहु नानाविधं चक्रुस् त्वरिताः कालचोदिताः
ततस्सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः
ततः प्रभासे न्यवसन् यथोद्दिष्टं यथागृहम्
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा
निविष्टांस्तान् निशाम्याथ समुद्रान्ते स योगवित्
जगामामन्त्र्य तान् सर्वान् उद्धवोऽर्थविशारदः
तं प्रस्थितं महात्मानम् अभिवाद्य कृताञ्जलिः
जानन् विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः
अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी
ब्राह्मणार्थं तु यत् सिद्धम् अन्नं तेषामुपागतम्
तद्वानरेभ्यः प्रददू रसगन्धसमन्वितम्
ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम्
प्रावर्तत महापानं प्रभासे तिग्मतेजसाम्
कृष्णस्य सन्निधौ कामं सहितः कृतवर्मणा
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च
ततः परिषदो मध्ये युयुधानो मदोत्कटः
अब्रवीत् कृतवर्माणम् अवहास्यावमत्य च
कः क्षत्रियो हन्यमानस् सुप्तान् हन्यान्मृतानिव
तन्न मृष्यन्ति हार्दिक्य यादवा यत् त्वया कृतम्
इत्युक्ते युयुधानेन पूजयामास तद्वचः
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमत्य च
न तन्मृष्यति हार्दिक्यो यदवोचत् तदा रुषा
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना
भूरिश्रवाश्छिन्नबाहुर् युद्धे प्रायगतस्त्वया
वधेन सुनृशंसेन कथं वीरेण पातितः
इति श्रुत्वा वचस्तस्य केशवः परवीरहा
तिर्यक् सरोषं दृष्ट्या च वीक्षाञ्चक्रे स मन्युमान्
मणिं स्यमन्तकं चैव यस्स सत्राजितोऽभवत्
तां कथां स्मारयामास सात्यकिर्मधुसूदनम्
तच्छ्रुत्वा केशवस्याङ्कम् अगमद्रुदती तदा
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् |
तत उत्थाय सक्रोधस् सात्यकिर्वाक्यमब्रवीत् ||
सात्यकिः
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः
एष गच्छामि पदवीं सत्येन च महाद्युते
सौप्तिके ये च निहतास् सुप्ताऽनेन दुरात्मना
द्रोणपुत्रसहायेन पापेन कृतवर्मणा
समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ||
वैशम्पायनः
इत्येवमुक्त्वा खड्गेन केशवस्य समीपतः
अभिसृत्य शिरस्तस्य चिच्छेद कृतवर्मणः
तथाऽन्यानभिनिघ्नन्तं युयुधानं समन्ततः
अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा
एकीभूतास्ततस्सर्वे कालपर्यायचोदिताः
भोजान्धका महाराज शैनेयं पर्यवारयन्
तान् दृष्ट्वा पततस्तूर्णम् अभिक्रुद्धो जनार्दनः
अचुक्रुधन्महातेजा जानन् कालस्य पर्ययम्
ते तु पानमदाविष्टाश् चोदिताश्चैव मन्युना
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तथा
पात्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः
तदन्तरमुपाधावन्मोचयिष्यञ्शिनेस्सुतम्
स भोजैस्सह संयुक्तम् सात्यकिश्चान्धकैस्सह
व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ
बहुत्वात् तौ हतौ वीरावुभौ कुष्णस्य पश्यतः
हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः
एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः
तदभून्मुसलं घोरं वज्रकल्पमयस्मयम्
जघान तेन कृष्णस्तान् येऽस्य प्रमुखतोऽभवन्
लोकाऽन्धकाश्च भोजाश्च शिनयो वृष्णयस्तथा
न्यघ्नन्नन्योन्यमाक्रन्दन् मुसलैः कालचोदिताः
यस्तेषामेरकां कश्चिज् जग्राह रुषितो नृप
वज्रभूतेव सा तस्य व्यदृश्यत तदा विभो
तृणं च मुसलीभूतम् अपि तत्र व्यदृश्यत
ब्रह्मदण्डकृतं सर्वम् इति तद्विद्धि पार्थिव
आविध्याविध्य ते राजन् प्रहरन्ति स्म तैस्तृणैः
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम्
अवधीत् पितरं पुत्रः पिता पुत्रं च भारत
मत्ताः परिपतन्ति स्म योधयन्तः परस्परम्
पतङ्गा इव चाग्नौ ते न्यपतन् कुकुरान्धकाः
नासीत् पलायने बुद्धिर् वध्यमानस्य कस्यचित्
तत्तु पश्यन् महाबाहुर् जानन् कालस्य पर्ययम्
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः
प्रद्युम्नमनिरुद्धं च ततश्चुक्रोध मन्युमान्
गदं वीक्ष्य शयानं च भृशं शोकसमन्वितः
स निश्शेषं तदा चक्रे शार्ङ्गचक्रगदाधरः
तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः
दारुकश्चैव दाशार्हम् ऊचतुस्तन्निबोध मे
भगवन् संहृतं सर्वं त्वया भूयिष्ठमच्युत
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः