जनमेजयः-
दृष्ट्वा पुत्रांस्तथा पौत्रान् सानुबन्धाञ्जनाधिपः
धृतराष्ट्रः किमकरोद् राजा चैव युधिष्ठिरः
वैशम्पायनः-
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः
गतशोकस्स राजर्षिः पुनराश्रममागमत्
इतरस्तु जनस्सर्वस् ते चैव परमर्षयः
प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः
अनुजग्मुर्महात्मानं सदारं तं महीपतिम्
व्यासः-
तमाश्रमगतं धीमान् ब्रह्मर्षिर्लोकपूजितः
द्वैपायन उपागम्य राजानमिदमब्रवीत्
धृतराष्ट्र महाबाहो शृणु कौरवनन्दन
श्रुतास्ते ज्ञानवृद्धानाम् ऋषीणां पुण्यकर्मणाम्
शुद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम्
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः
मा स्म शोके मनः कार्षीर् दिष्टे न व्यथते बुधः
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम्
यथा दृष्टास्त्वया पुत्र यथाकामविहारिणः
युधिष्ठिरस्स्वयं धीमान् भवन्तमनुरुध्यते
सहितो भ्रातृभिस्सर्वैस् सदारस्ससुहृज्जनः
विसर्जयैनं यात्वेष स्वराज्यमनुशास्तु वै
मासस्समधिको ह्योषाम् अतीतो वसतां वने
एतद्धि नित्यं यत्नेन पदं रक्ष्यं परन्तप
बहुप्रत्यर्थिकं ह्येतद् राज्यं नाम जनाधिप
वैशम्पायनः-
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्
धृतराष्ट्रः-
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिस्सह
त्वत्प्रसादान्महीपाल शोको नास्मान् प्रबाधते
रमे चाहं त्वया पुत्र पुरा नागपुरे यथा
नाथेनानुगतो विद्वन् प्रियेषु परिवर्तता
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि
न मे मन्युर्महाबाहो गम्यतां मा चिरं कृथाः
भवन्तं चैव सम्प्रेक्ष्य तपो मे परिहीयते
उपयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः
मातरौ ते तथैवेमे शीर्णपर्णकृताशने
मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः
दुर्योधनप्रभृतयो दृष्ट्या लोकान्तरं गताः
व्यासस्य तपसो वीर्याद् भवता च समागमात्
प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ
उग्रं तपस्समास्थास्ये तदनुज्ञातुमर्हसि
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम्
श्वो वाऽद्य वा महाबाहो गम्यतां मा चिरं कृथाः
वैशम्पायनः-
राजनीतिस्सुबहुशश् श्रुता ते भरतर्षभ
सन्देष्टव्यं न पश्यामि कृतमेतावता विभो
इत्युक्तवचनं तातं नृपो राजानमब्रवीत्
युधिष्टिरः-
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा
भवन्तमहमन्वेष्ये मातरौ च यतव्रतः
वैशम्पायनः-
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे
गम्यतां पुत्र पर्याप्तम् एतावत् पूजिता वयम्
राजा यदाह तत् कार्यं त्वया पुत्र पितुर्वचः
वैशम्पायनः-
इत्युक्तस्स तु गान्धार्या कुन्तीमिदमुवाच ह
स्नेहबाष्पाकुले नेत्रे परिमृज्य विनीतवत्
युधिष्टिरः-
विसर्जयति मां राजा गान्धारी च यशस्विनी
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि
तपसो हि परं नास्ति तपसा विन्दते महत्
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा
तपस्येवानुरक्तं मे मनस्सर्वात्मना तथा
शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे
बान्धवा नः परिक्षीणा बलं नो न यथापुरम्
पाञ्चालास्सुभृशं क्षीणाः कन्यामात्रावशेषिताः
न तेषां कुलकर्तारं कञ्चित् पश्याम्यहं शुभे
सर्वेऽपि भस्मासान्नीताः द्रोणेनैव च संयुगे
अवशेषाश्च निहता द्रोणपुत्रेण वै निशि
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः॥
केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात्
यं द्दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम्
शिवेन पश्य नस्सर्वान् दर्शनं दुर्लभं तव।
भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः
वैशम्पायनः-
एतच्छ्रुत्वा महाबाहुस् सहदेवो युधाम्पतिः
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः
सहदेवः-
न सहामि परित्यक्तुं मातरं पार्थिवर्षभ
प्रतियातु भवान् क्षिप्रं तपस्तप्स्याम्यहं वने
इहैव शोषयिष्यामि तपसाऽहं कलेबरम्
पादशुश्रूषणे युक्तो राज्ञो मातुस्तथाऽनघ
वैशम्पायनः-
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम्
कुन्ती-
गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम
आगमा वश्शिवास्सन्तु स्वस्था भवत पुत्रकाः
उपरोधो भवेन्नैवम् अस्माकं तपसः कृतः
त्वत्स्नेहपाशबद्धा हि हीयेयं श्रेयसः परात्
तस्मात् पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो
वैशम्पायनः-
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः
अभिवाद्य कुरुश्रेष्ठम् आमन्त्रयितुमारभन्
युधिष्ठिरः-
राज्यं प्रति गमिष्यामश् शिवेन प्रतिनन्दिताः
अनुज्ञातास्त्वया राजन् गमिष्यामो ह्यकल्मषाः
एवमुक्तस्स राजर्पिर् धर्मराज्ञा महात्मना
अनुजज्ञे जयाशीर्भिः पूजयित्वा युधिष्ठिरम्
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान्
अर्जुनं च समाश्लिष्य यमौ च भरतर्षभौ
अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम्
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे
पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम्
तथैव द्रौपदी भद्रा पाण्ड्यजा भुजगेन्द्रजा
न्यायतश्श्वशुरे वृत्तिं प्रयुज्य प्रययुस्तदा
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः
सन्दिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिस्सह
ततः प्रजज्ञे निनदस् सूतानां युज्यतामिति
उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि
ततो युधिष्ठिरो राजा सदारस्सहसैनिकः
नगरं हास्तिनपुरं पुनरायात् सबान्धवः