सूतः
एतच्छ्रुत्वा नृपो विद्वान् हृष्टोऽभूज्जनमेजयः
पितामहानां सर्वेषां गमनागमनं तदा
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति
जनमेजयः-
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्
सूतः-
इत्युक्तस्स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्
प्रोवाच वदतां श्रेष्ठस् तं नृपं जनमेजयम्
वैशम्पायनः-
अविप्रणाशस्सर्वेषां कर्मणामिति निश्चयः
कर्मजानि शरीराणि शरीराकृतयस्तथा
महाभूतानि नित्यानि भूताधिपतिसंश्रयात्
तेषां च नित्यं संवासो न विनाशो वियुज्यताम्
अनाशया कृतं कर्म तस्य चेष्टः फलागमः
आत्मा चैभिस्समायुक्तस् सुखदुःखमुपाश्नुते
अविनाशी तथा नित्यः क्षेत्रज्ञ इति निश्चयः
भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम्
यावन्न क्षीयते कर्म तावदस्य स्वरूपता
सङ्क्षीणकर्मा पुरुषो रूपान्यत्वमुपाश्नुते
नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्
अश्वमेधश्रुतिश्चेयम् अश्वसञ्ज्ञपनं प्रति
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः
अहं हितं वदाम्येतत् प्रियं च तव मानद
देवयाना हि पन्थानश् श्रुतास्ते यज्ञसंस्तरे
सुकृतो यत्र ते यज्ञस् तत्र देवा हितास्तव
यदा समन्विता देवाः पशूनां गमनेश्वराः
गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते
नित्येऽस्मिन् पञ्चके वर्गे नित्ये चात्मनि यो नरः
अस्य नाशं समायोगं यः पश्यति वृथामतिः
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः
वियोगे दोषदर्शी यस् स योगमिह वर्जयेत्
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम्
परापरज्ञस्तु नरो नातिमानादुदीक्षितः
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते
अदर्शनादापतितः पुनश्चादर्शनं गतः
नासौ मानादहङ्कारान्न च वेत्ति विरागताम्
येन कर्मशरीरेण करोत्ययमनीश्वरः
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्