वैशम्पायनः-
ततस्ते भारतश्रेष्टास् समाजग्मुः परस्परम्
विगतक्रोधमात्सर्यास् सर्वे विगतकल्मषाः
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्
सम्म्प्रीतमनसस्सर्वे देवलोक इवामराः
पित्रा पुत्राश्च मात्रा च भार्याश्च पतिभिस्सह
भ्रात्रा भ्राता सखा चैव सख्या राजन् समागताः
पाण्डवाश्च महेष्वासाः कर्णं सौभद्रमेव च
सम्प्रहृष्टास्समाजग्मुर् द्रौपदेयांश्च सर्वशः
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः
समेत्य पृथिवीपालस् सौहृदे च स्थिता भवन्
ऋषिप्रसादात् तेऽन्येच क्षत्रिया नष्टमन्यवः
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः
एवं समागतास्सर्वे गुरुभिर्बाह्मणैस्तथा
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः
तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः
मेनिरे परितोषेण नृपास्स्वर्गगता यथा
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्
परस्परं समागम्य योधानां भरतर्षभ
समागतास्ताः पितृभिर् भ्रातृभिः पतिभिस्सुतैः
मुदं परमिकां प्राप्य नार्यो दुःखन्यथात्यजन्
देवलोकं गता ये च ये च ब्रह्मसदो गताः
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः
तथा वैवस्वतं लोकं ये च यक्षानुपागताः
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान्
विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः
सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्
ततो विसर्जयामास लोकांस्तान् मुनिपुङ्गवः
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्
अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम्
सविमानास्सहस्त्यश्वास् स्वानि स्थानानि भेजिरे
देवलोकं ययुः केचित् केचिद्ब्रह्मसदस्तदा
केचिच्च वारुणं लोकं केचित् कौबेरमाप्नुवन्
तथा वैवस्वतं लोकं केचिदेव नृपा ययुः
राक्षसाश्च पिशाचांश्च केचिच्चाप्युत्तरान् कुरून्
विचित्रगतयश्चान्या या या यस्य नरस्य ह
ते जग्मुश्च महात्मानस् सवाहनपदानुगाः
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः
धर्मशीलो महातेजाः कुरूणां हितकृत् सदा
ततः प्रोवाच तास्सर्वाः क्षत्रिया निहतेश्वराः
व्यासः-
या याः पतिकृताँल्लोकान् इच्छन्ति परमस्त्रियः
ता जाह्नवीजलं क्षिप्रम् अवगाहन्त्वतन्द्रिताः
वैशम्पायनः-
ततस्तस्य वचश्श्रुत्वा श्रद्दधाना वराङ्गनाः
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्
विमुक्ता मानुषैर्देहैस् ततस्ता भर्तृभिस्सह
समाजग्मुस्तथा साध्व्यस् सर्वा एव विशाम्पते
एवं क्रमेण सर्वास्ताश् शीलवत्यः कुरुस्त्रियः
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः
दिव्यमाल्याम्बरधरा यथा स्वपतयस्तथा
ताश्शीलसत्त्वसम्पन्ना वितमस्का गतक्लमाः
सर्वास्सर्वगुणैर्युक्तास् स्वस्थानं प्रतिपेदिरे
यस्य यस्य च यः कामस् तस्मिन् कालेऽभवत् तदा
तं तं विसृष्टवान् व्यासो वरदो धर्मवत्सलः
तं दृष्ट्वा नरदेवानां पुनरागमनं नराः
जहृषुर्मुदिताश्चासन् नानादेशगता अपि
ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः
बभूवुः पौरवास्सर्वे तं द्दृष्ट्वाऽऽश्चर्यमुत्तमम्
प्रियैस्समागमं तेषां इमं यश्शृणुयान्नरः
प्रियाणि लभते नित्यम् इह च चैव परत्र च
इष्टबान्धवसंयोगम् अनायासमनामयम्
य इमं श्रावयेद्विद्वान् स सिद्धिं प्राप्नुयात् पराम्
स्वाध्याययुक्ता पुरुषाः क्रियायुक्ताश्च ये नराः
अध्यात्मयोगतृप्ताश्च तपस्तृप्ताश्च मानवाः
पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः
पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा
श्रुत्वा पर्वास्विदं नित्यं अवाप्स्यन्ति परां गतिम्