वैशम्पायनः-
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः
व्यासमभ्यगमन् सर्वे ये तत्रासन् समागताः
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैस्सहितस्तदा
शुचिरेकमनास्सार्धम् ऋषिभिस्तैरुपाविशत्
गान्धार्या सह नार्यस्तु सहितास्समुपाविशन्
पौरजानपदश्चैव जनस्सर्वो यथावयः
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्
अवतीर्याजुहावाथ सर्वाँल्लोकान् महामुनिः
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः
राजानश्च महाभागा नानादेशनिवासिनः
प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति
ततस्सु तुमुलश्शब्दो जलान्ते जनमेजय
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः
ततस्ते पार्थिवास्सर्वे भीष्मद्रोणपुरस्सराः
ससैन्यास्सलिलात् तस्मात् समुत्तस्थुस्सहस्रशः
विराटद्रुपदौ चोमौ सहपुत्रौ ससैनिकौ
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः
कर्णदुर्योधनौ योऽसौ शकुनिश्च महारथाः
दुश्शासनादयश्चैव धार्तराष्ट्रा महारथाः
जारासन्धिर्भगदत्तो जलसन्धिश्च पार्थिवः
भूरिश्रवाश्शलश्शल्यो वृषसेनस्सहानुजः
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहानुजः
शिखण्डिपुत्रास्सर्वे च धृष्टकेतुस्सहानुजः
अचलो राजकश्चैव राक्षसश्चाप्यलम्बुसः
बाह्लिकस्सोमदत्तश्च चेकितानश्च पार्थिवः
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः
सर्वे भास्वरदेहास्ते समुत्तस्थुर्जलाशयात्
यस्य वीरस्य यो वेषो यो ध्वजो यश्च वाहनः
यद्वर्म यत् प्रहरणं तेन तेन स दृश्यते
दिव्याम्बरधरास्सर्वे सर्वे भ्राजिष्णुकुण्डलाः
निर्वैरा निरहङ्कारा विगतक्रोधमन्यवः
गन्धर्वैरुपगीयन्तस् स्तूयमानाश्च वन्दिभिः
दिव्यमाल्यस्रजोपेतास् तथा दिव्याप्सरोवृताः
धृतराष्ट्रस्य तु तदा दिव्यं चक्षुर्नराधिप
मुनिस्सत्यवतीपुत्रः प्रीतः प्रादात् तपोबलात्
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी
ददर्श सर्वान् पुत्रांस्तान् ये चान्येऽपि मृधे हताः
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम्
विस्मितस्स जनस्सर्वो ददर्शानिमिषेक्षणः
तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्
ददृशे बलमायान्तं चित्रं पटगतं यथा
धृतराष्ट्रस्तु तान् सर्वान् पश्यन् दिव्येन चक्षुषा
मुमुदे भरतश्रेष्ठः प्रसादात् तस्य वै मुनेः