व्यासः-
भद्रे द्रक्ष्यसि गान्धारि पुत्रान् भ्रातॄन् सुहृद्गणान्
वधूश्च पतिभिस्सार्धं निशि सुप्तोत्थितानिव
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी
द्रौपदी पञ्च पुत्रांश्च पितॄन् भ्रातॄंस्तथैव च
पूर्वमेवैष हृदये व्यवसायोऽभवन्मम
अथाऽस्मि चोदितो राज्ञा भवत्या पृथयैव च
न ते शोच्या महात्मानस् सर्व एव नरर्षभाः
क्षत्रधर्मपरास्सन्तस् तथा हि निधनं गताः
भवितव्यमवश्यं तत् सुरकार्यमनिन्दिते
अवतेरुस्ततस्सर्वे देवा भागैर्महीतलम्
गन्धर्वाप्सरसश्चैव सिद्धा देवर्षयोऽपि च
ततो देवगणाश्चैव पिशाचा गुह्यकास्तथा
दैत्याश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः
त एव निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे
गन्धर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव
पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम्
धर्मस्यांशोऽभवत् क्षत्ता राजा चायं युधिष्ठिरः
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं नृपम्
दुश्शासनादीन् विद्धि त्वं राक्षसान् शुभदर्शने
मरुद्गणाद्भीमसेनं बलवन्तमरिन्दमम्
विद्धि च त्वं नरमृषिम् इमं पार्थं धनञ्जयम्
नारायणं हृषीकेशम् अश्विनौ यमजावुभौ
द्विधा कृत्वाऽऽत्मनो देहम् आदित्यं तपतां वरम्
लोकांश्च तापयानं वै विद्धि कर्णं पृथासुतम्
यस्स वैरार्थमुद्भूतस् सङ्घर्षजननस्तथा
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने
यश्च पाण्डवदायादो हतष्षड्भिर्महारथैः
स सोम एव सौभद्रो योगादेवाभवद्द्विधा
द्रौपद्या सह सम्भूतो धृष्टद्युम्नोऽथ पावकात्
अग्नेर्भागश्शिखण्डी तु पौलस्त्यानां महारथः
द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्
गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः
एवमेते महाप्रज्ञे देवा मानुष्यमेत्य ह
ततः पुनर्गतास्स्वर्गं कृते कर्मणि शोभने
यच्च वो हृदि सर्वेषां दुःखमेतच्चिरं स्थितम्
तदद्य व्यपनेष्यामि परलोककृताद्भयात्
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति
तत्र द्रक्ष्यथ सर्वांस्तान् हतास्तत्र संयुगे
वैशम्पायनः-
इति व्यासस्य वचनं सर्वो श्रुत्वा जनस्तदा
महता सिंहनादेन गङ्गामभिमुखा ययुः
धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः
सहितो मुनिशार्दूलैर् गन्धर्वैश्च समागतैः
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः
निवासमकरोत् सर्वो यथाप्रीति यथावयः
राजा च पाण्डवैस्सार्धम् इष्टे देशे सहानुगः
निवेशमकरोद्धीमान् सस्त्रीवृद्धपुरस्सरः
जगाम तदहश्चापि तेषां वर्षशतं यथा
निशां प्रतीक्षमाणानां दिदृक्षूणां सुतान् मृतान्
ततः पुण्यं गिरिवरम् अस्तमभ्यगमद्रविः
ततः कृताभिषेकास्ते नैशं कर्म समारभन्