वैशम्पायनः
तथा समुपविष्टेषु पाण्डवेषु महात्मसु
व्यासस्सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्
व्यासः-
धृतराष्ट्र महाबाहो कच्चित् ते वर्धते तपः
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप
कच्चिद्धृदि न ते शोको राजन् पुत्रविनाशजः
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते
महाप्रज्ञी बुद्धिमती देवी धर्मार्थदर्शिनी
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति
कच्चित् कुन्ती महाभागा शुश्रूषुरनहङ्कृता
या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता
कच्चिद्धर्मसुतो राजा त्वया प्रीत्याऽभिनन्दितः
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः
कच्चिन्नन्दसि दृष्ट्वैतान् कच्चित् ते निर्मलं मनः
कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत
निर्वैरता महाराज सत्यमद्रोह एव च
कच्चित् ते नानुतापोऽस्ति वनवासेन भारत
स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो
विदितं चापि मे राजन् विदुरस्य महात्मनः
गमनं विधिना येन धर्मस्य सुमहात्मनः
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः
महाबुद्धिर्महायोगी महात्मा स महामनाः
बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु यः
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः
तपोबलव्ययं कृत्वा सुमहच्चिरसम्भृतम्
माण्डव्येनर्षिणा धर्मो ह्यभिभूतस्सनातनः
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च
वैचित्रवीर्यके क्षेत्रे जातस्स सुमहामतिः
भ्राता तव महात्मा च देवदेवस्सनातनः
धारणाच्छ्रेयसो ध्यानाद् यं धर्मं कवयो विदुः
सत्येन वर्धते यो हि दमेन नियमेन च
अहिंसया च दानेन तपसा च सनातनः
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः
धर्म इत्येव नृपते प्राज्ञेनामितबुद्धिना
यथा ह्यग्निर्यथा वायुर् यथाऽऽपः पृथिवी यथा
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः
सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम्
दृश्यते देवदेवस्स सिद्धैर्निर्दग्धकिल्बिषैः
यो हि धर्मस्स विदुरो विदुरो यस्स पाण्डवः
स एष राजन् वश्यस्ते पाण्डवः प्रेष्यवत् स्थितः
प्रविष्टस्समात्मानं भ्राता ते बुद्धिसम्मतः
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ
संशयच्छेदनार्थां हि प्राप्तं मां विद्धि पुत्रक
न कृतं यत् पुरा कैश्चित् कर्म लोके मनीषिभिः
आश्चर्यभूतं तपसः फलं सन्दर्शयामि वः
किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम्
द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तं नृप