धृतराष्ट्रः
युधिष्ठिर महाबाहो कच्चित् तात कुशल्यसि
सहितो भ्रातृभिस्सर्वैः पौरजानपदैस्तथा
ये च त्वामनुजीवन्ति कच्चित् तेऽपि निरामयाः
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्
कच्चिदायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि
कच्चित् ते परितुष्यन्ति शीलेन भरतर्षभ
शत्रवोऽपि कुतः पौरा भृत्या वा स्वजनोऽपि वा
कच्चिदर्चसि राजेन्द्र श्रद्धावान् पितृदेवताः
अतिथींश्चान्नपानेन कच्चिदर्चसि भारत
कच्चिच्च विषये विप्रास् स्वकर्मनिरतास्तव
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः
कच्चित् स्त्रीबालवृद्धं ते न शोचति न याचति
जामयः पूजिताः कच्चित् तव गेहे च पार्थिव
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य नराधिप
यथोचितं महाराज यशसो नावसीदति
वैशम्पायनः-
युधिष्ठिरः
इत्येवंवादिनं सन्तं न्यायवित् प्रत्यभाषत
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत्
अपि ते वर्धते राजंस् तपो मन्दश्श्रमश्च ते
अपि मज्जननी चेयं शुश्रूषुर्विगतक्लमा
अप्यस्यास्सफलो राजन् वनवासो भविष्यति
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति
गतान् पुत्रान् महावीर्यान् क्षत्रधर्मपरायणान्
नापध्यायति वा कच्चिद् अस्मान् पापकृतस्सदा
क्व चासौ विदुरो राजन् नैनं पश्यामहे वयम्
सञ्जयः कुशली चापि कच्चित् तपसि च स्थिरः
वैशम्पायनः-
धृतराष्ट्रः-
इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपः
कुशली विदुरः पुत्र तपो घोरं समास्थितः
वायुभक्षो निराहारः कृशो धमनिसन्ततः
कदाचिद्दृश्यते विप्रैश् शून्येऽस्मिन् कानने क्वचित्
वैशम्पायनः-
इत्येवं वदतस्तस्य जटादिग्धमुखः कृशः
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपते
विदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते
निवर्तमानं सहसा जनं दृष्ट्वाऽऽश्रमं प्रति
तमन्वधावन्नृपतिर् एक एव युधिष्ठिरः
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित् क्वचित्
भो भो विदुर राजाऽहं दयितस्ते युधिष्ठिरः
इति ब्रुवन् नरपतिर् यत्नात् तमनुजग्मिवान्
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः
विदुरो वृक्षमाश्रित्य कञ्चित् तस्मिन् वनान्तरे
तं राजा क्षीणभूयिष्ठम् आकृतीमात्रसूचितम्
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतस्स्थितः
विदुरस्याश्रमे राजा स च प्रत्याह सञ्ज्ञया
ततस्सोऽनिमिषो भूत्वा राजानं समुदैक्षत
संयोज्य विदुरस्तस्मिन् दृष्टया दृष्टिं समाहितः
विवेश विदुरो धीमान् गात्रैर्गात्राणि चैव हि
प्राणान् प्राणेषु च दधद् इन्द्रियाणीन्द्रियेषु च
स योगबलमास्थाय विवेश नृपतेस्तनुम्
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्
बलस्थमपि चात्मानं मेने बहुगुणं तदा
धर्मराजो महाराजस् तं च सस्मार पाण्डवः
पौराणामात्मनस्सर्वं भविष्यं च नराधिप
योगधर्मं महातेजा व्यासेन कथितं यथा
धर्मराजस्तु तत्रैनं सञ्चस्कारयिषुस्तदा
दग्धुकामोऽभवद्विद्वान् अथाकाशे वचोऽब्रवीत्
वाक्-
भो भो राजन् न दग्धव्यम् एतद्विदुरसञ्ज्ञकम्
कलेवरमिहैतत् ते नैष धर्मस्सनातनः
लोकवैलक्षणो नाम भविष्यत्यस्य पार्थिव
यतिधर्ममवाप्तोऽसौ न शोच्यो भरतर्षभ
वैशम्पायनः-
इत्युक्तो धर्मराजस्तु विनिवृत्य महामनाः
राज्ञो वैचित्रवीर्यस्य तत् सर्वं प्रत्यवेदयत्
ततस्स राजा धृतिमान् स च सर्वो जनस्तदा
भीमसेनादयश्चैव परं विस्मयमागताः
तच्छ्रुत्वा प्रीतिमान् राजान् भूत्वा धर्मजमब्रवीत्
धृतराष्ट्र:-
आपो मूलं फलं चैव ममैव प्रतिगृह्यताम्
यदन्नो हि नरो राजंस् तदन्नोऽस्यातिथिमृतः
वैशम्पायनः-
इत्युक्तस्स तथेत्येवं प्राह धर्मात्मजो नृपम्
फलमूलं च बुभुजे राज्ञा दत्तं सहानुजः
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः
तां रात्रिं न्यवसन् सर्वे फलमूलकृतव्रताः