वैशम्पायनः-
स तैस्सह नरव्याघ्रैर् भ्रातृभिर्भरतर्षभ
राजा रुचिरपद्माक्षैर् आसाञ्चक्रे तदाश्रमे
तापसैश्च महाभागैर् नानादेशसमागतैः
द्रष्टुं कुरुपतेः पुत्रान् पाण्डवान् पृथुवक्षसः
तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः
भीमार्जुनयमाश्चैव द्रौपदी सा यशस्विनी
तानाचख्यौ तदा सूतस् तेषां नाम प्रधानतः
सञ्जयो द्रौपदीं चैव सर्वाश्च भरतस्त्रियः
सञ्जयः-
य एष जाम्बूनदशुद्धगौरतनुर्महासिंह इव प्रवृद्धः
प्रचण्डघोणः पृथुदीर्घनेत्रस् ताम्रायताक्षः कुरुराज एषः
अयं बृहन्मत्तगजेन्द्रगामी विशुद्धचामीकरराशिगौरः
पीनायतांसो गुरुदीर्घबाहुर् वृकोदरः पश्यत पश्यतैनम्
य एष पार्श्वेऽस्य महाधनुष्माञ् श्यामो युवा वारणयूथपाभः
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः
कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ
मनुष्यलोके वपुषा समोऽस्ति ययोर्न रूपे न बले न शीले
इयं पुनः पद्मदलायताक्षी मध्यं वयः किञ्चिदिव स्पृशन्ती
नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः
अस्यास्तु पार्श्वे कनकोपमत्वग् एषा स्थिता मूर्तिमतीव गौरी
सत्ये स्थितैषा भगिनी द्विजाग्र्याश् चक्रायुधस्याप्रतिमस्य तस्य
इयं च जाम्बूनदशुद्धगौरी पार्थस्य भार्या भुजगेन्द्रकन्या
चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णाऽऽर्द्रमधूकपुष्पैः
इयं स्वसा राजचमूपतेस्तु प्रबुद्धनीलोत्पलदामवर्णा
पस्पर्ध कृष्णेन नृपस्सदा यो वृकोदरस्यैष परिग्रहोऽग्र्यः
इयं च राज्ञो मगधाधिपस्य सुता जरासन्ध इति श्रुतस्य
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी
इन्दीवरश्यामतनुस्स्थिता तु यैषा पराऽऽसन्नतरोर्लतेव
भार्या मता माद्रवतीसुतस्य याऽसौ विशुद्धाम्बुजपत्रनेत्रा
इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा
भार्याऽभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः
एतास्तु सीमन्तशिरोरुहा याश् शुक्लोत्तरीया नरराजकन्याः
राज्ञोऽस्य वृद्धस्य परं शताख्यास् स्नुषा नृवीराहतपुत्रनाथाः
एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्वात्
सर्वे भवन्तोऽपि तपोबलाग्र्याः क्षान्ताश्च दान्ताश्च कुलोद्गताश्च
वैशम्पायनः-
एवं स राजा कुरुवृद्धवर्यस् समागतस्तैर्नरदेवपुत्रैः
पप्रच्छ चैनान् कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु
योधेषु चाप्याश्रममण्डलं तन्मत्वा निविष्टेषु विमुच्य पार्थान्
स्त्रीबालवृद्धांश्च सुसन्निविष्टान् यथार्हतस्तान् कुशलं ह्यपृच्छत्