अर्जुनः-
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वमुक्तुमुत्सहे
धृतराष्ट्रोऽपि राजर्षिस् सर्वथा मानमर्हति
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च
असम्भिन्नार्थमर्यादास् साधवः पुरुषोत्तमाः
युधिष्टिरः-
इदं मद्वचनात् क्षत्तः कौरवं ब्रूहि पार्थिवम्
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम्
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्
मम कोशादिविभवे मा भूद्भीमस्सुदुर्मनाः
वैशम्पायनः-
इत्युक्त्वा धर्मराजस्तम् अर्जुनं प्रत्यपूजयत्
भीमसेनः कटाक्षेण वीक्षाञ्चक्रे धनञ्जयम्
ततस्स विदुरं धीमान् वाक्यमाह युधिष्ठिरः
युधिष्टिरः-
न भीमसेने कोपं स नृपतिः कर्तुमर्हति
परिक्लिष्टो हि भीमस्तु हिमवातातपादिभिः
दुःखैर्बहुविधैर्धीमान् अरण्ये विदितं तव
किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्
यद्यदिच्छसि यावच्च गृह्यतां मे गृहादिति
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः
न तन्मनसि कर्तव्यम् इति वाच्यस्स पार्थिवः
यन्ममास्ति धनं किञ्चिद् अर्जुनस्य च वेश्मनि
तस्य स्वामी महाराज इति वाच्यश्च पार्थिवः
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतामिति
पुत्राणां सन्तराचैव गच्छत्वानृण्यमद्य सः
इदं चापि शरीरं मे तत्रायत्तं जनाधिप
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः