युधिष्ठिरः-
श्रीभगवान्-
देशान्तरगते विप्रे संयुक्ते कालधर्मणा
शरीरनाशे सम्प्राप्ते कथं प्रेतविकल्पना
श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया
पालाशबृन्दैः प्रतिमा कर्तव्या कल्पचोदिता
त्रीणि षष्टिशतान्याहुर् अस्थीन्यस्य नराधिप
तेषां विकल्पना कार्या यथाशास्त्रविनिश्चियम्
अशीत्यर्धं शिरसि च ग्रीवायां दश एव च
बाह्वोश्चापि शतं दद्याद् अङ्गुलीषु पुनर्दश
उरसि त्रिंशतं दद्याज् जठरे वाऽपि विंशतिः
वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च
दद्यात्तु शतमूर्वोस्तु षष्ट्यर्धं जानुजङ्घयोः
दश दद्याच्चरणयोर् एषा प्रेतस्य निष्कृतिः
युधिष्ठिरः-
विशेषतीर्थं सर्वेषाम् अशक्तानामनुग्रहात्
भक्तानां तारणार्तं वै वक्तुमर्हसि धर्मतः
श्रीभगवान्-
प्रवरं सर्वतीर्थानां सत्यं गायन्ति सामगाः
सत्यस्य वचनं तीर्थम् अहिंसा तीर्थमुच्यते
तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर
अल्पसन्तोषकं तीर्थं नारी तीर्थं पतिव्रता
सन्तुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते
मद्भक्तस्सततं तीर्थं शङ्करस्य विशेषतः
यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते
शरण्यपुरुषस्तीर्थम् अभयं तीर्थमुच्यते
विद्याविनितकस्तीर्थं धर्मवक्ता विशेषतः
त्रैलोक्येऽस्मिन् निरुद्विग्नो न बिभेमि कुतश्चन
न दिवा यदि वा रात्रावुद्वेगश्शूद्रलङ्घनात्
न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप
शूद्रवक्त्राच्च्युतं ब्रह्म भयदं मम सुव्रत
तस्मात् सप्रणवं शूद्रो मन्नामापि न कीर्तयेत्
प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः
द्विजशुश्रूषणं धर्मश् शूद्राणां भक्तितो मयि
तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा
द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति
द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः
रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता
शाठ्यं च दीर्घवैरित्वम् अतिमानमनार्जवम्
अनृतं चापवादश्च पैशुन्यमतिलोभता
हिंसा स्तेयो मृषावादो वञ्चना द्वेषलोभता
अबुद्धिता च नास्तिक्यं भयमालस्यमेव च
अशौचं चाकृतज्ञत्वं डम्भता स्तम्भ एव च
निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत्
दृष्ट्वा पितामहश्शूद्रम् अभिभूतं तु तामसैः
द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान्
नश्यन्ति तामसा भावाश् शूद्रस्य द्विजभक्तितः
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः
अन्त्यजो वाऽपि यः कश्चित् सर्वपापसमन्वितः
यदि मां सततं ध्यायेत् सर्वपापैः प्रमुच्यते
विद्याविनयसम्पन्ना ब्राह्मणा वेदपारगाः
मयि भक्तिं न कुर्वन्ति चण्डालसदृशा हि ते
वृथा दत्तं वृथा जप्तं वृथा चेष्टं वृथा हुतम्
वृथाऽऽतिथ्यं च तत् तस्य यो न भक्तो मम द्विजः
यत् कृतं च हुतं चापि यदिष्टं दत्तमेव च
अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते
स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव
समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु
आनृशंस्यमहिंसा च दमस्सत्यं तथाऽऽर्जवम्
अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप
नम इत्येव यो ब्रूयान्मद्भक्तं श्रुद्धयाऽन्वितः
तस्याक्षयो भवेल्लोकाश् श्वपाकस्यापि पाण्डव
किं पुनर्ये यजन्ते मां याजका विधिपूर्वकम्
मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा
बहुवर्षसहस्राणि तपस्तप्यति यो नरः
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते
मामेव तस्माद्राजेन्द्र ध्याहि नित्यमतन्द्रितः
अवाप्स्यति ततस्सिद्धिं द्रक्ष्यसे च परं पदम्
अपार्थकं प्रभाषन्ते शूद्रा भागवता इति
न शूद्रा भगवद्भक्ता विप्रा भागवतस्स्मृताः
सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने
द्वादशाक्षरतत्वज्ञश् चतुर्वेदविभागवित्
अच्छिद्रपञ्चकालज्ञस् स वै भागवतस्स्मृतः
ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च
सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम्
अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः
स्तुवन्ति सततं ये मां ते वै भागवतास्स्मृताः
वेदाधीनास्सदा यज्ञा यज्ञाधीनास्तु देवताः
देवता ब्राह्मणाधीनास् तस्माद्विप्रास्तु देवताः
अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत्
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः
ब्रह्मा मामाश्रितो राजन् नाहं कञ्चिदुपाश्रितः
ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम्
एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम्
धर्मप्रियस्य ते राजन् नित्यमेवं समाचर
इदं पवित्रमाख्यानं पुण्यं वेदैश्च सम्मितम्
यः पठेन्मामकं धर्मम् अहन्यहनि पाण्डव
धर्मो विवर्धते तस्य बुद्धिश्चापि प्रसीदति
पापक्षयमुपेत्यैवं कल्याणं च विवर्धते
एतत् पुण्यं पवित्रं च पापनाशनमुत्तमम्
श्रोतव्यं श्रद्धया युक्तैश् श्रोत्रियैश्च विशेषतः
श्रावयेद्यस्त्विदं भक्त्या प्रयतोऽथ शृणोति वा
स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा
यश्चेदं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम्
वैशम्पायनः-
श्रुत्वा भागवतान् धर्मान् साक्षाद्विष्णोर्जगद्गुरोः
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुताः कथाः
ऋषयः पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम्
पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः
देवा ब्रह्मर्षयस्सिद्धा गन्धर्वाप्सरसस्तथा
भूता यक्षा ग्रहाश्चैव गुह्यका भुजगास्तथा
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः
तथा भागवताश्चापि पञ्चकालमुपासकाः
कौतूहलसमायुक्ता भगवद्भक्तिमागताः
श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम्
विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु
प्रणम्य शिरसा विष्णु प्रतिनन्द्य च ताः कथाः
द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम्
इति प्रहृष्टमनसो ययुर्देवगणैस्सह
सर्वे ऋषिगणा राजन् ययुस्स्वं स्वं निवेशनम्
गतेषु तेषु सर्वेषु केशवः केशिहा तदा
सस्मार दारुकं राजन् स च सात्यकिना सह
समीपस्थोऽभवत् सूतो याहि देवेति चाब्रवीत्
ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम्
अञ्जलिं मूर्ध्नि सन्धाय नेत्रैरश्रुपरिप्लुतैः
पिबन्तस्सततं कृष्णं नोचुरार्ततरास्तदा
कृष्णोऽपि भगवान् देवः पृथामामन्त्र्य चार्तवत्
धृतराष्ट्रं च गान्धारीं विदुरं द्रौपदीं तथा
कृष्णद्वैपायनं व्यासम् ऋषीनन्यांश्च मन्त्रिणः
सुभद्रामात्मजयुताम् उत्तरां स्पृश्य पाणिना
निर्गत्य वेश्मनस्तस्माद् आरुरोह महारथम्
वाजिभिस्सैन्यसुग्रीवमेघपुष्पवलाहकैः
युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः
अपास्य चाशु यन्तारं दारुकं सूतसत्तमम्
अभीशून् प्रतिजग्राह स्वयं कुरुपतिस्तदा
उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम्
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाशु प्रदक्षिणम्
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्
वैडूर्यमणिदण्डं च चामीकरविभूषितम्
दधार तरसा भीमश् छत्रं तच्छार्ङ्गधन्वनः
भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ
माद्रीपुत्रो तदा राजन् कृष्णस्याप्यरिसूदनौ
पृष्ठतोऽनुययुः कृष्णं मा शब्द इति हर्षितौ
त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान्
विसृज्य कृष्णस्तान् सर्वान् प्रणतान् द्वारका ययौ
तदा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः
कपिलाद्यानि दानानि ददुर्धर्मपरायणाः
मधुसूदनवाक्यानि स्मृत्वा स्मृत्वा पुनः पुनः
मनसा पूजयामासुर् हृदयस्थानि पाण्डवाः
युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम्
तद्भक्तस्तन्मना युक्तस् तद्याजी तत्परोऽभवत्
एवमेतत् पुरावृत्तं वैष्णवं धर्मशासनम्
मया ते कथितं राजन् पिवित्रं पापनाशनम्
तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह
तेन गच्छसि नान्येन तद्विष्णोः परमं पदम्