वैशम्पायनः-
केशवेनैवमाख्याते धर्मपुत्रः पुनः प्रभुम्
पप्रच्छ दानकालस्य विशेषं च विधिं नृप
युधिष्ठिरः-
देव किं फलमाख्यातं दानस्य विषुवेषु च
सूर्येन्दूपप्लवे चैव दत्ते दाने च तत् फलम्
श्रीभगवान्-
शृणुष्व राजन् विषुवे सोमार्कग्रहणेषु च
व्यतीपातेऽयने चैव दानं स्यादक्षयं नृप
राजन् नयनयोर्मध्ये विषुवं सम्प्रचक्षते
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप
ब्रह्माऽहं शङ्करश्चापि तिष्ठामस्सहितास्सकृत्
क्रियाकरणकार्याणाम् एकीभावत्वकारणात्
अस्माकमेकीभूतानां निष्कलं तत्पदं पदम्
तन्मुहूर्तं परं पुण्यं राजन् विषुवसञ्ज्ञितम्
तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम्
तस्मिन् मुहूर्ते सर्वेऽपि चिन्तयन्तः परं पदम्
देवाश्च पितरो रुद्राः वसवश्चाश्विनौ तथा
साध्याश्च विश्वे गन्धर्वास् सिद्धा ब्रह्मर्षयस्तथा
सोमादयो ग्रहाश्चैव सरितस्सागरास्तथा
मरुतोऽप्सरसो नागा यक्षराक्षसगुह्यकाः
एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः
अन्नं गावस्तिलान् भूमिं कन्यादानं तथैव च
गृहमायतनं धान्यं वाहनं शयनं तथा
यच्चान्यच्च मया प्रोक्तं तत् प्रयच्छ युधिष्ठिर
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः
तस्य दानस्य कौन्तेय क्षयो नैवोपपद्यते
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसम्मितम्
विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु
दशजन्मकृतं पापं तस्य सद्यो विनश्यति
दशानामश्वमेधानाम् इष्टानां लभते फलम्
विमानं दिव्यमारूढः कामरूपी यथासुखम्
स याति मामकं लोकं रुद्रलोकमथापि वा
तत्रस्थैर्देवगन्धर्वेर् गीयमानो यथासुखम्
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते
ततश्चापि च्युतः कालाद् इह लोके द्विजोत्तमः
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत्
चन्द्रसूर्यग्रहे वाऽपि मम वा शङ्करस्य वा
गायत्रीं मामिकां वाऽपि जपेद्यश्शङ्करस्य वा
शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु
गान्धर्वैर्होमजप्यैश्च शब्दैरुत्कृष्टनादिभिः
दुर्बलोऽपि भवेद्राहुस् सोमश्च बलवान् भवेत्
सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते
तत् सहस्रसमं भूत्वा दातारमुपतिष्ठति
महापातकयुक्तोऽपि यद्यपि स्यान्नरो नृप
निर्लेपस्तत्क्षणादेव तेन दानेन जायते
चन्द्रसूर्यप्रकाशेन विमानेन विराजता
याति सोमपुरं रम्यं सेव्यमानोऽप्सरोगणैः
यावदृक्षाणि तिष्ठन्ति गगने शशिना सह
तावत्कालं स रजेन्द्र सोमलोके महीयते
ततश्चापि च्युतः कालाद् इह लोके युधिष्ठिर
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्
युधिष्ठिरः-
भगवंस्तव गायत्री जप्यते च कथं विभो
किं वा तस्य फलं देव ममाचक्ष्व सुरेश्वर
श्रीभगवान्-
द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा
अयने श्रवणे चैव व्यतीपाते तथैव च
अश्वत्थदर्शने चैव तथा मद्दर्शनेऽपि च
जप्त्वा तु मम गायत्रीम् अथवाऽष्टाक्षरं नृप
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः
युधिष्ठिरः-
अश्वत्थदर्शनं चैव किं त्वद्दर्शनसम्मितम्
एतत् कथय देवेश परं कौतूहलं हि मे
श्रीभगवान्-
अहमश्वत्थरूपेण पालयामि जगत्त्रयम्
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः
यत्राहं संस्थितो राजन्नश्वत्थश्चापि तत्र वै
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात् समर्चति
यस्त्वेनं प्रहरेत् कोपान्मामेव प्रहरेत्तु सः
तस्मात् प्रदक्षिणं कुर्यान्न च्छिन्द्यादेनमन्वहम्
व्रतस्य पारणं तीर्थं सर्वतीर्थेषु पाण्डव
देवशुश्रूषणं तीर्थं गुरुशुश्रूषणं तथा
पुत्रस्य पारणं तीर्थम् आर्जवं तीर्थमुच्यते
देवशुश्रूषणं तीर्थम् अर्थं ज्ञानस्य पारणम्
नराणां तोषणं तीर्थं गार्हस्थ्यं तीर्थमुच्यते
ब्रह्मिचर्यं परं तीर्थं त्रेताग्निस्तीर्थमुच्यते
मूलधर्मं तु विज्ञाय मनस्तत्रावधार्यताम्
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते
द्विविधं तीर्थमित्याहुस् स्थावरं जङ्गमं तथा
स्थावराज्जङ्गमं श्रेष्ठं ततो ज्ञानपरिग्रहः
कर्मणा हि विशुद्धस्य पुरुषस्येह भारत
हृदये सर्वतीर्थानि तीर्थभूतस्स उच्यते
गुरुतीर्थं परं ज्ञानम् अतस्तीर्थं न विद्यते
ज्ञान तीर्थं तपस्तीर्थं ब्रह्म तीर्थं सनातनम्
क्षमा तु परमं तीर्थं सर्वतीर्थेषु पाण्डव
क्षमावतामयं लोकः परश्चैव क्षमावताम्
मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते
क्षमा यशः क्षमा दानं क्षमा सत्यं क्षमा तपः
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः
क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत्
क्षमावान् ब्राह्मणो देवः क्षमावान् ब्राह्मणो वरः
क्षमावान् प्राप्नुयात् स्वर्गं क्षमावान् प्राप्नुयाद्यशः
क्षमावान् प्राप्नुयान्मोक्षं तस्मात् तीर्थं स उच्यते
आत्मा नदी भारतपुण्यतीर्थम् आत्मा तीर्थं सर्वतीर्थप्रधानम्
आत्मा यज्ञस्सर्वमात्मन्यथो वै स्वर्गो मोक्षस्सर्वमात्मन्यधीनम्
आचारवस्त्रान्तरक्षालितेन सत्यप्रसन्नक्षमशीतलेन
ज्ञानाम्बुना स्नाति हि यो हि नित्यं किं तस्य भूयस्सलिलेन कृत्यम्
युधिष्ठिरः-
भगवन् सर्वपापघ्नं प्रायश्चित्तमदुष्करम्
त्वद्भक्तस्य सुरश्रेष्ठ मम वक्तुं त्वमर्हसि
श्रीभगवान्-
रहस्यमिदमत्यर्थम् अश्राव्यं पापकर्मणाम्
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते
पावनं ब्राह्मणं दृष्ट्वा मद्गतेनान्तरात्मना
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत्
प्रदक्षिणं च यः कुर्यात् पुनरष्टाक्षरेण तु
तेन तुष्टो नरश्रेष्ठ तत् पापं क्षपयाम्यहम्
यत्र कृष्टां वराहस्य मृत्तिकां शिरसा वहन्
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते
दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा
प्राक्स्रोतसं नदीं गत्वा ममायतनसन्निधौ
सलिलेन तु यस्स्नायात् सकृदेव रविग्रहे
तस्य यत् सञ्चितं पापं तत्क्षणादेव नश्यति
मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर
गोमूत्रेणापि यस्स्नायाद् रोहिण्यां मम वा दिने
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम्
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणश्यति
ततश्चतुर्दशाङ्गानि शृणु तस्य नराधिप
शिरो धर्मो हनुर्ब्रह्मा पुच्छावुत्तरदक्षिणौ
हृदयं तु भवेद्विष्णुर् हस्तौ स्यातां तथाऽश्विनौ
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत्
मित्रावरुणकौ पादौ पुच्छमूलं हुताशनः
ततः पश्चाद्भवेदिन्द्रस् ततः पश्चात् प्रजापतिः
अभयं च ततः पश्चात् स एव ध्रुवसञ्ज्ञितः
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः
पिबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु
तस्य नश्यति यत् पापं तत् पापं पूर्वसञ्चितम्
तथैव ब्रह्मकूर्चं तु समन्त्रं तु पृथक् पृथक्
मासि मासि विबेद्यस्तु तस्य पापं प्रणश्यति
पात्रं च ब्रह्मकूर्चं च शृणु मन्त्रं च भारत
पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम्
सादयित्वा तु गृह्णीयात् तत्तु पात्रमुदाहृतम्
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम्
आप्यायस्वेति च क्षीरं दधिक्राविण्णोति वै दधि
तेजोऽसि शुक्रमित्याज्यं देवस्य त्वेति कुशोदकम्
आपोहिष्ठेति सङ्गृह्य यवपूर्वं यथाविधि
ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु
उद्धृत्य प्रणवेनैव पिबेत्तु प्रणवेन तु
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते
भद्रं त हति यः पादं पठदृक्संहितां तदा
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति
मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः
न स पापेन स लिप्येत पद्मपत्रमिवाम्भसा