युधिष्ठिरः-
सर्वेषामुपवासानां यच्छ्रेयस्सुमहत्फलम्
यच्च निश्श्रेयसं लोके तद्भवान् वक्तुमर्हति
श्रीभगवान्-
शृणु राजन् मया पूर्वं यथा गीतं तु नारदे
तथा ते कथयिष्यामि मद्भक्ताय युधिष्ठिर
यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप
उपवासव्रतं कुर्यात् त्रिकालं चार्चयंस्तु माम्
सर्वक्रतुफलं लब्ध्वा मम लोके महीयते
युधिष्ठिरः-
भगवन् देवदेवेश पञ्चमी नाम का तव
तामहं श्रोतुमिच्छामि कथयस्व ममानघ
श्रीभगवान्-
पर्वद्वयं च द्वादश्यौ श्रवणं च नराधिप
मत्पञ्चमीति विख्याता मत्प्रिया च विशेषतः
तस्मात्तु ब्राह्मणश्रेष्ठैर् मन्निवेशितबुद्धिभिः
उपवासस्तु कर्तव्यो मत्प्रियार्तं युधिष्ठिर
द्वादश्यामेव वा कुर्याद् उपवासमशक्नुवन्
तेनाहं परमां प्रीति यास्यामि नरपुङ्गव
अहोरात्रेण द्वादश्यां मार्गशीर्षेण केशवम्
उपोष्य पूजयेद्यो मां सोऽश्वमेधफलं लभेत्
द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम्
उपोष्य पूजयेद्यो मां वाजपेयफलं लभेत्
द्वादश्यां माघमासे तु मामुपोष्य तु माधवम्
पूजयेद्यस्समाप्नोति राजसूयफलं नृप
द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम्
अर्चयेद्यस्समाप्नोति ह्यतिरात्रफलं नृप
द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः
पूजयन् फलमाप्नोति पौण्डरीकस्य यत् फलम्
द्वादश्यां मासि वैशाखे मधुसूदनसञ्ज्ञितम्
उपोष्य पूजयेद्यो मां सोऽग्निष्टोमस्य पाण्डव
द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम्
पूजयेद्यस्समाप्नोति पञ्चयज्ञफलं नृप
आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यः
नरमेधस्य स फलं प्राप्नुयान्नरसत्तमः
द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम्
पूजयेद्यस्समाप्नोति पञ्चयज्ञफलं नृप
मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत्
उपोष्य स समाप्नोति सौत्रामणिफलं नृप
द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम्
अर्चयेद्यस्समाप्नोति गोसहस्रफलं नृप
द्वादश्यां कार्तिके मासि मां दामोदरसञ्ज्ञितम्
उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं लभेत्
केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन
यत् फलं पूर्वमुद्दिष्टं तस्यार्धं लभते फलम्
श्रावणेऽप्येवमेवं मां योऽर्चयेद्भक्तिमान् नरः
मम सालोक्यमाप्नोति नात्र कार्या विचारणा
मासेमासे समभ्यर्च्य क्रमशो मामतन्द्रितः
पूर्णे संवत्सरे कुर्यात् पुनस्संवत्सरार्चनम्
एवं द्वादशवर्षं यो मद्भक्तो मत्परायणः
अविघ्नमर्चयानस्तु मम सालोक्यमाप्नुयात्
अर्चयेत् प्रीतिमान् यो मां द्वादश्यां वेदसंहिताम्
स पूर्वोक्तफलं राजँल्लभते नात्र संशयः
गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा
द्वादश्यां मम यो दद्यात् ततो नान्योऽस्ति मत्प्रियः
एतेन विधिना सर्वे देवाश्शक्रपुरोगमाः
मद्भक्ता नरशार्दूल स्वर्गभोगांस्तु भुञ्जते
वैशम्पायनः-
एवं वदति देवेशे केशवे पाण्डुनन्दनः
कृताञ्जलिपुटस्स्तोत्रम् इदं भक्त्याऽभ्युवाच ह
युधिष्ठिरः-
सर्वलोकेश देवेश हृषीकेश नमोऽस्तु ते
सहस्रशिरसे तुभ्यं सहस्राक्ष नमोऽस्तु ते
त्रयीमय त्रयीनाथ त्रयीस्तुत नमो नमः
यज्ञात्मन् यज्ञसम्भूत यज्ञनाथ नमो नमः
चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमो नमः
लोकात्मँल्लोककृन्नाथ लोकावास नमो नमः
सृष्टिसंहारकर्त्रे तु नरसिंह नमो नमः
भक्तप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः।
ब्रह्मवास नमस्तेऽस्तु ब्रह्मनाथ नमो नमः
रुद्ररूप नमस्तेऽस्तु रुद्रकर्मरताय ते
पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमो नमः
सृष्टिसंहारकर्त्रे ते रुद्रप्रिय नमोऽस्तु ते
कृष्ण प्रिय नमस्तेऽस्तु कृष्ण नाथ नमो नमः
योगावास नमस्तेऽस्तु योगिनाथ नमो नमः
हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमो नमः
पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमो नमः
वैशम्पायनः-
भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे
गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत्
निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम्
वक्तुमेव नरश्रेष्ठ धर्मपूत्रं प्रचक्रमे
श्रीभगवान्-
अन्यवत् किमिदं राजन् मां स्तौषि नरपुङ्गव
तिष्ठ पृच्छ यथापूर्वं धर्मानेव युधिष्ठिर
युधिष्ठिरः-
भगवंस्त्वत्प्रसादं तु स्मृत्वा स्मृत्वा पुनःपुनः
न शान्तिरस्ति देवेश नृत्यतीव च मे मनः
इदं च मम सम्प्रश्नं वक्तुमर्हसि माधव
कृष्णपक्षे तु द्वादश्याम् अर्चनीयः कथं भवान्
श्रीभगवान्-
शृणु राजन् यथातत्त्वं तत् पूर्वं कथयामि ते
परमं कृष्णद्वादश्याम् अर्चनायां फलं मम
एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम्
विप्रानपि यथालाभं भोजयेद्भक्तिमान् नरः
स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा
चन्द्रसालोक्यमथवा ग्रहनक्षत्रपूजितः